5-3-60 प्रशस्यस्य श्रः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
index: 5.3.60 sutra: प्रशस्यस्य श्रः
अतिशायने प्रशस्यस्य अजाद्योः श्रः
index: 5.3.60 sutra: प्रशस्यस्य श्रः
'अतिशय' अस्मिन् सन्दर्भे 'प्रशस्य' शब्दस्य अजाद्योः प्रत्यययोः परयोः 'श्र' इति आदेशः भवति ।
index: 5.3.60 sutra: प्रशस्यस्य श्रः
प्रशस्य शब्दस्य श्र इत्ययमादेशे भवति अजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिविपरिणम्यते। ननु च प्रशस्य शब्दस्य अगुणवचनत्वादजादी न सम्भवतः? एवं तर्हि आदेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेव इति। एवमुत्तरेष्वपि योगेषु विज्ञेयम्। सर्वे इमे प्रशस्याः, अयम् एषामतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान्। अयमस्मात् श्रेयान्। प्रकृत्यौ काचिति प्रकृतिभावत् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः।
index: 5.3.60 sutra: प्रशस्यस्य श्रः
अस्य श्रादेशः स्यादजाद्योः ॥
index: 5.3.60 sutra: प्रशस्यस्य श्रः
अस्य श्रादेशः स्यादजाद्योः परतः॥
index: 5.3.60 sutra: प्रशस्यस्य श्रः
'प्रशस्य' एतत् 'प्र + शस्' इत्यस्य क्यप्-प्रत्ययान्तरूपम् । 'प्रशंसनमर्हति' / 'प्रशंसां अर्हति' इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 इत्यनेन 'इष्ठन्' तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य'शब्दस्य 'श्र' इति आदेशः भवति । यथा -
प्रशस्य + इष्ठन्
श्र + इष्ठ [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः]
→ श्रेष्ठ [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इति निषेधः । अतः आद्गुणः 6.1.87 इति गुण-एकादेशः]
प्रशस्य + ईयसुँन्
→ श्र + ईयस् [वर्तमानसूत्रेण 'प्रशस्य' शब्दस्य 'श्र' आदेशः]
→ श्रेयस् [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इति निषेधः । अतः आद्गुणः 6.1.87 इति गुण-एकादेशः]
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'श्रेयान्' इति रूपम् सिद्ध्यति ।
विशेषः - ज्य च 5.3.61 इत्यनेन अग्रिमसूत्रेण 'प्रशस्य' शब्दस्य अजादिप्रत्यययोः परयोः 'ज्य' इत्यपि आदेशः भवति ।
ज्ञातव्यम् - 'प्रशस्य' शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनयोः सूत्रयोः 'इष्ठन्', 'तमप्', ईयसुँन्', 'तरप्' एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव 5.3.58 इत्यनेन सूत्रेण 'इष्ठन्' तथा 'ईयसुँन्' एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव 'प्रशस्य' शब्दस्य 'श्र' आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् 'प्रशस्य'शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।
index: 5.3.60 sutra: प्रशस्यस्य श्रः
प्रशस्यस्य श्रः - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — ।
index: 5.3.60 sutra: प्रशस्यस्य श्रः
अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह - अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः - तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते - प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः - विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? शृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति।'यस्येति' इत्यनेन लोपो यस्येतिलोपः,'कर्तृकरणे कृता बहुलम्' इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥