5-3-44 एकात् धः ध्यमुञ् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः धा
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
एकात् धः अन्यतरस्याम् ध्यमुञ्
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
'एक' शब्दात् 'धा' प्रत्ययस्य विकल्पेन 'ध्यमुञ्' आदेशः भवति ।
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर्धाग्रहणम् विधार्थे विहितस्य अपि यथा स्यात्। अनन्तरस्य एव ह्येतत् प्रत्प्नोति।
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
ऐकध्यम् । एकधा ॥
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
संख्याया विधार्थे धा 5.3.42 तथा अधिकरणविचाले च 5.3.43 एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'एक' शब्दात् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'ध्यमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -
एक + धा
→ एक + ध्यमुञ् ['धा' इत्यस्य 'ध्यमुञ्' आदेशः ]
→ ऐक + ध्यम् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ ऐकध्यम् ।
यथा - ऐकध्यम् भुङ्क्ते (= एकेन प्रकारेण भुङ्क्ते) । अष्ट राश्यः ऐकध्यम् कुरु (= अष्टानाम् राशीनाम् मिलित्वा एका राशिः कुरु) ।
ज्ञातव्यम् -
अनेन सूत्रेण निर्मितस्य 'ऐकध्यम्' शब्दस्य तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।
'ऐकध्यम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । 'ऐकध्यम्' इति शब्दः अव्ययसंज्ञकः अस्ति, अतः अस्मात् विहितानाम् 'सुँप्' प्रत्ययानाम् अव्ययादाप्सुपः 2.4.82 इत्यनेन लोपः भवति ।
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
एकाद्धो ध्यमुञन्यारयाम् - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य 'ध' इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः ।
index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्
ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह - अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥