5-3-17 अधुना प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले इदमः
index: 5.3.17 sutra: अधुना
अधुना (इति निपात्यते)
index: 5.3.17 sutra: अधुना
'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते ।
index: 5.3.17 sutra: अधुना
अधुना इति निपात्यते। इदमोऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना।
index: 5.3.17 sutra: अधुना
इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य <{SK311}> इति लोपः । अधुना ॥
index: 5.3.17 sutra: अधुना
अनेन सूत्रेण 'अधुना' इत्यस्य अव्ययस्य निपातनम् क्रियते । 'अस्मिन् काले' इत्यस्मिन् अर्थे 'अधुना' इति शब्दः निपात्यते ।
अस्य प्रक्रिया व्याख्यानेषु द्वयोः प्रकारयोः दीयते -
[अ] 'अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते -
अस्मिन् काले इत्येव
= अस्मिन् + धुना ['अस्मिन्' शब्दात् 'धुना' इति प्रत्ययः निपात्यते]
→ इदम् + धुना [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अ + धुना ['इदम्' शब्दस्य 'अश्' इति आदेशः निपात्यते । शित्त्वात् सर्वादेशः]
→ अधुना
[आ] 'अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते -
अस्मिन् काले इत्येव
= अस्मिन् + अधुना ['अस्मिन्' शब्दात् 'अधुना' इति प्रत्ययः निपात्यते]
→ इदम् + अधुना [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ इ + अधुना [इदमः इश् 5.3.3 इति इश्-आदेशः । शकारस्य इत्संज्ञा । शित्वात् सर्वादेशः]
→ X + अधुना [यस्येति च 6.4.148 इति इकारलोपः]
→ अधुना
अत्र निर्मितः 'अधुना' शब्दः यदि प्रत्ययवत् दृश्यते तथापि इदम् पदमस्तीति स्मर्तव्यम् ।
index: 5.3.17 sutra: अधुना
अधुना - अधुना । 'इदम' इति, सप्तम्या॑ इति, 'काले' इति चानुवर्तते । तदाह — इदम इति । इशिति । 'इदम इ' शित्यनेने॑ति शेषः । अधुनेति ।इय॑दितिवत्प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताःउदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते ।ञपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।॑ इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः ।
index: 5.3.17 sutra: अधुना
इदमोऽशू भावो धुना च प्रत्यय इति। तत्र ठूडिदम्ऽ इत्यादिना विभक्तिस्वरः, स च ठादेः परस्यऽक इत्यादेर्भवति। भाष्ये त्वधुनाप्रत्यय आश्रितः, तत्रेदम इशो यस्येतिलोपः, निपातनाच्च मध्योदातत्वम् ॥