5-3-116 दामन्यादित्रिगर्तषष्ठात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः आयुधजीविसङ्घात्
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
आयुधजीविसङ्घात् दामन्यादि-त्रिगर्तषष्ठात् छः
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
आयुधजीविनाम् सङ्घस्य निर्देशवाचिभ्यः दामन्यादिगणस्य शब्देभ्यः त्रिगर्तषष्ठेभ्यः च स्वार्थे छ-प्रत्ययः भवति ।
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
आयुधजीविसङ्घातिति वर्तते। दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति। येषामायुधजीविनां सङ्घानां षडन्तवर्गास् तेषाम् च त्रिगर्तः षष्ठः। त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्युच्यन्ते। तेषु च इयं स्मृतिः आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तोऽर्थ जानकिः। इति। दामन्यादिभ्यस् तावत् दामनीयः, दामनीयौ, दामनयः। औलपीयः, औलपीयौ, उलपयः। त्रिगर्तषष्ठेभ्यः खल्वपि कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः। दाण्डकीयः, दाण्डकीयौ, दाण्डकयः। कौष्टकीयः। जालमानीयः। ब्रहमगुप्तीयः। जानकीयः। दामनी। औलपि। आकिदन्ती। काकरन्ति। काकदन्ति। शत्रुन्तपि। सार्वसेनि। बिन्दु। मौञ्जायन। उलभ। सावित्रीपुत्र। दामन्यादिः।
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
'दामन्यादिगणः' इति कश्चन शब्दसमूहः । अस्मिन् समूहे विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः विधीयते । तथैव, आयुधजीविनाम् ये सङ्घाः 'त्रिगर्तषष्ठ' नाम्ना ज्ञायन्ते, तेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । क्रमेण पश्यामः -
एते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे 'छ' प्रत्ययः भवति । यथा -
अ) दामनि इत्येव
= दामनि + छ
→ दामनि + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय-आदेशः]
→ दामन् + ईय [यस्येति च 6.4.148 इति इकारलोपः]
→ दामनीय
एवमेव -
आ) औलपि इत्येव = औलपीयः ।
इ) आकिदन्ती इत्येव = आकिदन्तीयः ।
आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानकिः।
इत्युक्ते, 'कौण्डोपरथ', 'दाण्डकि', 'क्रौष्टकि', 'जालमानि', 'ब्रह्मगुप्त' (कुत्रचित् 'ब्राह्मगुप्त' इत्यपि दृश्यते) तथा 'जानकि' (कुत्रचित् 'जालकि' इत्यपि दृश्यते) एते षट् आयुधजीविनः सङ्घाः 'त्रिगर्तषष्ठः' नाम्ना ज्ञायन्ते । एतेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । यथा -
अ) कौण्डोपरथः इत्येव = कौण्डोपरथीयः ।
आ) दाण्डकिः इत्येव = दाण्डकीयः ।
स्मर्तव्यम् -
समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः छ-प्रत्ययः विकल्पेनैव भवति । अतः 'दामनिः' इत्यपि साधु प्रयोगः, 'दामनीयः' इत्यपि च साधु प्रयोगः ।
अनेन सूत्रेण उक्तस्य छ-प्रत्ययस्य ञ्यादयस्तद्राजाः 5.3.119 इत्यनेन 'तद्राज' इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र 'दामनि' शब्दस्य बहुवचनस्य प्रक्रियायाम् 'छ' प्रत्ययस्य लुक् भवति । यथा -
दामनी + छ + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ दामनि + जस् [छ-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति लुक्]
→ दामनयः
अतः 'दामनीय' शब्दस्य रूपाणि - 'दामनीयः, दामनीयौ, दामनयः' इति भवति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
दामन्यादित्रिगर्तषष्ठाच्छः - दामन्यादि । दानिरादिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी । फलितमाह — दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगर्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह — आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः ।जालकि॑रिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ । शेष इञन्तः । दामादिगणमुदाहरति — दामनीय इति । दामनिरेव दामनीयः । औलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात्स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकीय इति । दाण्डकिशब्दात्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः — इत्यप्युदाहार्यम् ।
index: 5.3.116 sutra: दामन्यादित्रिगर्तषष्ठाच्छः
अभिजयतीत्यभिजित्, वेतीति विदः, इगुपधलक्षणः कः, तान्बिभर्तीति विदभृत्, अन्ये मन्वन्ताः। अभिजिदादिभ्योऽणन्तेभ्य इति। सूत्रेऽभिजिदादय एवाणिति विशेषण समासः। अभिजिदादिप्रकृतयश्चाणन्ता अभिजिदादयः उच्यन्ते। गोत्रप्रत्ययस्येति। अपत्यप्रत्ययस्येत्यर्थः। आभिजितो मुहूर्त इति।'नक्षत्रेण युक्तः' इत्यण्, उतरस्य -'सास्य देवता' इति। इहाभिजित्यस्यायमाभिजितक इति'गोत्रचरणाद्वुञ्' भवति, ठापत्यस्यऽ इति यलोपः। गोत्रप्रत्ययान्ताद्ध्ययमिष्यते। तेन स्वार्थिकत्वादयमपि यञ् गोत्रप्रत्यय एव भवति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां पञ्चमस्याध्यायस्य तृतीयः पादः ॥