5-1-78 कालात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ्
index: 5.1.78 sutra: कालात्
प्राग्वतेः कालात् ठञ्
index: 5.1.78 sutra: कालात्
अधिकारसूत्रम् इदम् । इतः परम् 'व्युष्टादिभ्यः अण्' 5.1.97 इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति ।
index: 5.1.78 sutra: कालात्
कालातित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालातित्येवं तद् वेदितव्यम्।
index: 5.1.78 sutra: कालात्
व्युष्टादिभ्योऽण् <{SK1761}> इत्यतः प्रागधिकारोऽयम् ॥
index: 5.1.78 sutra: कालात्
अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते -
तेन निर्वृत्तम् 5.1.79
तमधीष्टो भृतो भूतो भावी 5.1.80
षष्टिकाः षष्टिरात्रेण पच्यन्ते 5.1.90
तेन परिजय्यलभ्यकार्यसुकरम् 5.1.93
तदस्य ब्रह्मचर्यम् 5.1.94
तस्य च दक्षिणा यज्ञाख्येभ्यः 5.1.95
तत्र च दीयते कार्यं भववत् 5.1.96
एतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति ।
index: 5.1.78 sutra: कालात्
कालात् - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः ।
index: 5.1.78 sutra: कालात्
स्वरूपग्रहणमिह न भवति,'तमधीष्टो भृतो भूतो भीषी' इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात्'मासाद्वयसि' इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥