कालात्

5-1-78 कालात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ्

Sampurna sutra

Up

index: 5.1.78 sutra: कालात्


प्राग्वतेः कालात् ठञ्

Neelesh Sanskrit Brief

Up

index: 5.1.78 sutra: कालात्


अधिकारसूत्रम् इदम् । इतः परम् 'व्युष्टादिभ्यः अण्' 5.1.97 इत्यस्मात् पूर्वम् ये अर्थाः पाठ्यन्ते ते औत्सर्गिकरूपेण कालवाचिप्रातिपदिकेभ्यः एव भवन्ति ।

Kashika

Up

index: 5.1.78 sutra: कालात्


कालातित्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालातित्येवं तद् वेदितव्यम्।

Siddhanta Kaumudi

Up

index: 5.1.78 sutra: कालात्


व्युष्टादिभ्योऽण् <{SK1761}> इत्यतः प्रागधिकारोऽयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.78 sutra: कालात्


अस्मिन् अधिकारे सप्त अर्थाः पाठ्यन्ते -

  1. तेन निर्वृत्तम् 5.1.79

  2. तमधीष्टो भृतो भूतो भावी 5.1.80

  3. षष्टिकाः षष्टिरात्रेण पच्यन्ते 5.1.90

  4. तेन परिजय्यलभ्यकार्यसुकरम् 5.1.93

  5. तदस्य ब्रह्मचर्यम् 5.1.94

  6. तस्य च दक्षिणा यज्ञाख्येभ्यः 5.1.95

  7. तत्र च दीयते कार्यं भववत् 5.1.96

एतेषां सर्वेषामर्थानाम् प्रयोगः औत्सर्गिकरूपेण कालिवाचिप्रातिपदिकेभ्यः एव भवति ।

Balamanorama

Up

index: 5.1.78 sutra: कालात्


कालात् - कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः ।

Padamanjari

Up

index: 5.1.78 sutra: कालात्


स्वरूपग्रहणमिह न भवति,'तमधीष्टो भृतो भूतो भीषी' इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात्'मासाद्वयसि' इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥