5-1-25 कंसात् टिठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
index: 5.1.25 sutra: कंसाट्टिठन्
आ-अर्हात् कंसात् टिठन्
index: 5.1.25 sutra: कंसाट्टिठन्
'कंस'शब्दात् आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति ।
index: 5.1.25 sutra: कंसाट्टिठन्
कंसाट् टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी। अर्धाच् चेति वक्तव्यम्। अर्धिकः। अर्धिकी। कार्षापणाट् टिठन् वक्तव्यः। कार्षापणिकः। कार्षापणिकी। प्रतिशब्दश्च अस्य आदेशो वा वक्तव्यः। प्रतिकः। प्रतिकी।
index: 5.1.25 sutra: कंसाट्टिठन्
टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ।<!अर्धाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अर्धिकः । अर्धिकी ।<!कार्षापणाट्ठिठन्वक्तव्यः !> (वार्तिकम्) ।<!प्रतिरादेशश्च वा !> (वार्तिकम्) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥
index: 5.1.25 sutra: कंसाट्टिठन्
प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु अस्य अपवादरूपेण सर्वेषु आर्हीय-अर्थेषु 'कंस' (1 cup measure इत्यर्थः) अस्मात् शब्दात् टिठन्-प्रत्ययः भवति । यथा -
कंसः परिमाणमस्य सः
= कंस + टिठन्
→ कंस + इक [ठस्येकः 7.3.50 इति इक-आदेशः]
→ कंस् + इक [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ कंसिक
टित्वात् स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4.1.15 इति ङीप्-प्रत्ययः भवति - कंसः परिमाणमस्य सा कंसिकी ।
अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -
<!अर्धात् चेति वक्तव्यम् !> । अर्धशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ठञ्-प्रत्ययं बाधित्वा टिठन्-प्रत्यय भवति । अर्धेन क्रीतः अर्धिकः, अर्धेन क्रीता अर्धिकी ।
<!कार्षापणाद्वा प्रतिश्च!> । कार्षापणशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति, तस्य च विकल्पेन 'प्रति' आदेशः भवति ।
('कार्षापण' इति मुद्रायाः कश्चन भेदः) । यथा - कार्षापणेन क्रीतः काषार्पणिकः , कार्षार्पणेन क्रीता कार्षार्पणिका । पक्षे - कार्षापणेन क्रीतः प्रतिकः, कार्षापणेन क्रीता प्रतिकी ।
index: 5.1.25 sutra: कंसाट्टिठन्
कंसशब्दोऽयं कांस्यपात्रवाची परिमाणशब्दो गृह्यते, पूर्वोतरैः परिमाणशब्दैः साहचर्यात्, न लोहविशेषवचनः, नाप्युग्रसेनसुतवचन इति दर्शयति। ठञोऽपवागद इति। इकार उच्चारणार्थ इति। एवं च प्रक्रियालाघवाय टिकनेव वक्तव्यः ? तथा तु न कृतमित्येव। अधिकं इति। अर्धशब्दः कार्षापणस्यार्धे निरूढ इति भागवदपेक्षयार्धेऽसामर्थ्यं नाशङ्कनीयम्। अपर आह - प्रकरणादिवशेन भागवद्विशेषे निश्चिते सति नासामर्थ्यमिति ॥