5-1-126 सख्युः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि
index: 5.1.126 sutra: सख्युर्यः
'तस्य भावः कर्मणि च' (इति) सख्युः यः
index: 5.1.126 sutra: सख्युर्यः
'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'सखि'शब्दात् य-प्रत्ययः भवति ।
index: 5.1.126 sutra: सख्युर्यः
सखिशब्दात् यः प्रत्ययो भवति भावकर्मणोरर्थयोः। सख्युः भावः कर्म वा सख्यम्। दूतवणिग्भ्यां चेति वक्तव्यम्। दूत्यम्। वणिज्यम्। कथं वाणिज्यम्? ब्राह्मणादित्वात्।
index: 5.1.126 sutra: सख्युर्यः
सख्युर्भावः क्रम वा सख्यम् । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥
index: 5.1.126 sutra: सख्युर्यः
सख्युर्भावः कर्म वा सख्यम्॥
index: 5.1.126 sutra: सख्युर्यः
'भावः' तथा 'कर्म' एतयोः अर्थयोः 'सखि'शब्दात् ( = मित्रम् / friend इत्यर्थः) औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्यययोः प्राप्तयोः पक्षे य-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण 'सख्युः भावः कर्म वा' अस्मिन् अर्थे सखि-शब्दात् 'य'-प्रत्ययः भवति । सख्युः भावः कर्म वा सख्यम् ।
अत्र काशिकाकारः एकम् वार्त्तिकम् पाठयति - <!दूतवणिग्भ्यां चेति वक्तव्यम्!> । इत्युक्ते, 'दूत' शब्दात् तथा 'वणिज्' शब्दात् अपि भावकर्मार्थयोः य-प्रत्ययः भवति । दूतस्य भावः कर्म वा दूत्यम्, वणिजः भावः कर्म वा वणिज्यम् ।
विशेषः -
'वणिज्य' शब्दः काशिकायाम् यद्यपि नपुंसकलिङ्गे दत्तः अस्ति, तथापि कौमुदीकारस्य मतेन अयम् शब्दः स्वभावतः स्त्रीलिङ्गे एव प्रयुज्यते , तथा च केवलम् 'भाव' अस्मिन् अर्थे एव प्रयुज्यते, न हि कर्म अस्मिन् अर्थे । यथा - वणिजः भावः वणिज्या ।
एतत् वार्त्तिकम् वस्तुतः भाष्ये न पाठ्यते । तथापि काशिकाकारः अस्य निर्देशम् करोति ।
ज्ञातव्यम् -
वणिज् + त्व
→ वणिग् + त्व [स्वादिष्वसर्वनामस्थाने 1.4.17 इति अङ्गस्य पदसंज्ञा । पदान्तजकारस्य चोः कुः 8.2.30 इति कुत्वम् ]
→ वणिक् + त्व [खरि च 8.4.5 इति चर्त्वम्]
→ वणिक्त्व ।
एवमेव 'वणिक्ता' शब्दः अपि सिद्ध्यति ।
index: 5.1.126 sutra: सख्युर्यः
सख्युर्यः - सख्युर्यः । सखिशब्दात्षष्ठन्ताद्भावकर्मणोर्यः स्यादिति वक्तव्यमित्यर्थः । नास्त्येवेति । वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात्, पाठस्य चाऽभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यत्प्रत्ययः, किंतु ष्यञेवेत्याह — ब्राहृणादित्वाद्वाणिज्यमपीति । अपिना दौत्सयसङ्ग्रहः ।
index: 5.1.126 sutra: सख्युर्यः
इह कपिज्ञाती द्वौ, भावकर्मणी चार्थौ द्वावेवेति संख्यातानुदेशः प्राप्नोति, एवम्'पत्यन्तपुरोहितादिभ्यो यक्' ,'हायनान्तयुवादिभ्यो' ण्ऽ इत्यत्रेत्याशङ्कयाह - यथासंख्यं प्रकरणे नेष्यत इति। तदर्थस्य स्वरितत्वस्याप्रतिज्ञानादिति भावः ॥