5-1-125 स्तेनात् यत् नलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
'तस्य भावः, कर्मणि च' (इति) स्तेनात् यत्, नलोपः च
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् 'स्तेन' शब्दात् 'यत्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'स्तेन' शब्दस्य 'न' इत्यस्य लोपः भवति ।
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
स्तोनशब्दात् षष्ठीसमर्थाद् भावकर्मणोः यत् प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तोनस्य भावः कर्म वा स्तोयम्। स्तोनातिति केचिद् योगविभागं कुर्वन्ति। स्तोनात् ष्यञ् भवति। स्तौन्यम्। ततो यन् नलोपश्च। स्तोयम्।
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
'भावः' तथा 'कर्म' एतयोः अर्थयोः 'स्तेन'शब्दात् ( = चौरः / thief इत्यर्थः) औत्सर्गिकरूपेण 'त्व' तथा 'तल्' प्रत्यययोः प्राप्तयोः पक्षे यत्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे स्तेन-शब्दात् यत्-प्रत्ययः भवति, प्रक्रियायां च 'न' इत्यस्य लोपः अपि जायते -
स्तेनस्य भावः कर्म वा
= स्तेन + यत्
→ स्ते + य [नकारस्य लोपः]
→ स्तेय ।
स्तेनस्य भावः कर्म वा स्तेयम् ।
विशेषः - अस्य सूत्रस्य योगविभागम् कृत्वा 'स्तेनात्' इति भिन्नं सूत्रम् क्रियते, यस्मिन् च पूर्वसूत्रात् 'ष्यञ्' इति प्रत्ययमनुवर्त्यते । अनेन 'स्तेनस्य भावः कर्म वा' अस्मिन् अर्थे ष्यञ्-प्रत्ययः अपि भवति । स्तेनस्य भावः कर्म वा = स्तेन + ष्यञ् → स्तैन्यम् ।
ज्ञातव्यम् - आ च त्वात् 5.1.120 इत्यनेन 'स्तेन' शब्दात् 'त्व' प्रत्ययः 'तल्' प्रत्ययः अपि भवतः । स्तेनस्य भावः स्तेनत्वम् स्तेनता वा ।
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
स्तेनाद्यन्नलोपश्च - स्तेनाद्यन्नलोपश्च ।य॑दिति च्छेदः । स्तेनशब्दात्षष्ठन्ताद्भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नेति सङ्घातग्रहणमिति ।नलोपश्चे॑त्यत्र नेत्यकार उच्चारणार्थो न भवति, किंतु नकाराऽकारसङ्गातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दाद्यत्प्रत्यये सति नेति सङ्गातस्य लोप इति भावः । नच नकारमात्रलोपेऽपियस्येति चे॑त्यकारलोपात्स्तेयमिति सिध्यतीति वाच्यम्,अचः परस्मि॑न्नित्यकारलोपस्य स्थानित्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्गातग्रहणेऽपिअलो ।ञन्त्यस्ये॑त्यकारस्यैव लौपः स्यादिति शङ्क्यं,यस्येति चे॑त्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयथ्र्यात्,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक्सूत्रम् । ष्यञित्यनुवर्तते । स्तेन शब्दाद्भावे कर्मणि च ष्यञित्यर्थः । समासकृदन्ततद्धितान्ताऽव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाऽभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रतिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततोयन्नवलोपश्चे॑ति योगान्तरम् । स्तेनादित्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्याऽदृष्टवाद्योगविभागोऽयप्रमाणिक इति भावः ।
index: 5.1.125 sutra: स्तेनाद्यन्नलोपश्च
'स्तेन चौर्ये' , पचाद्यतु, स्तेनः। नशब्दस्येति। एतेन सङ्घातस्येदं ग्रहणमिति दर्शयति। वर्णग्रहणे तु नकारलोपे कृतेऽकारस्य यस्येति लोपः। तस्य पूर्वविधौ स्थानिवद्भावादयादेशः प्राप्नोति। ननु सह्घातग्रहणेऽपि ठल्लोऽन्त्यस्यऽ इत्यन्त्यस्य प्राप्नोति ? सिद्धोऽन्त्यलोपः'यस्येति च' इति; तत्रारम्भसामर्थ्यात्सर्वस्य भविष्यति,'नानर्थके' लोन्त्यविधिरनभ्यासविकारेषुऽ इति च परिभाषां पठन्ति। स्तेनादिति योगविभागं कुर्वन्तीति। भाग्येऽनुक्तमपि स्तैन्यशब्दस्य प्रयोगबाहुल्यादिदमुक्तम् ॥