5-1-11 माणवचरकाभ्यां खञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
'तस्मै हितम्' (इति) माणव-चरकाभ्याम् खञ्
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
चतुर्थीसमर्थात् 'माणव'शब्दात् 'चरक'शब्दात् च 'हितम्' अस्मिन् अर्थे खञ्-प्रत्ययः भवति ।
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। माणवाय हितम् माणवीनम्। चारकीणम्।
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
माणवाय हितं माणवीनम् । चारकीणम् ॥
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
तस्मै हितम् 5.1.5 अनेन सूत्रेण 'हितम्' अस्मिन् अर्थे सर्वेभ्यः शब्देभ्यः औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'माणव' तथा 'चरक' शब्दात् खञ्-प्रत्ययः भवति ।
= माणव + ख
→ माणव + ईन [आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन्-आदेशः]
→ माणव् + ईन [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः ; यस्येति च 6.4.148 इति अकारलोपः]
→ माणवीन
= चरक + ख
→ चरक + ईन [आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन्-आदेशः]
→ चारक + ईन [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः ]
→ चारक् + ईन [यस्येति च 6.4.148 इति अकारलोपः]
→ चारकीण [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
माणवचरकाभ्यां खञ् - माणवीनमिति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ इत्यपत्याधिकारवार्तिकात् । माणवाय हितमिति विग्रहः । चारकीणमिति चरतीति चरः । पचाद्यच् । ततः स्वार्थिकः कः । [चरकाः] । चरकाय हितमिति विग्रहः ।
index: 5.1.11 sutra: माणवचरकाभ्यां खञ्
मनोरपत्यं कुत्सितं माणवः, ठपत्ये कुत्सिते मूढःऽ इति णत्वम्, चरतीति चरः,'पचाद्यच्' 'चरिचलिपतिवदीनाम्' इति द्विर्वचनं विकल्पितत्वादिह न भवति, ततः संज्ञायां कन्-चरकः। खञो ञित्करणं वृद्धयर्थं स्वरार्थं च। चरके वृद्ध्यर्थम्, माणवे'वृद्धिनिमितस्य च' इति पुंवद्भावप्रतिषेधार्थम्-माणवीभार्यः ॥