गोपुच्छाट्ठञ्

4-4-6 गोपुच्छात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन तरति

Sampurna sutra

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


'तेन तरति' (इति) गोपुच्छात् ठञ्

Neelesh Sanskrit Brief

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


तृतीयासमर्थात् 'गोपुच्छ'शब्दात् 'तरति' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरति इत्येतस्मिन्नर्थे। ठकोऽपवादः। स्वरे विशेषः। गौपुच्छिकः।

Siddhanta Kaumudi

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


गौपुच्छिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


'गोपुच्छ' इत्युक्ते धेनोः पुच्छम् । तस्य साहाय्येन यः कोऽपि तरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'गोपुच्छ'शब्दात् ठञ्-प्रत्ययः भवति ।

यथा -

गोपुच्छेन तरति सः

= गोपुच्छ + ठञ्

→ गोपुच्छ + इक् [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ गौपुच्छ + इक् [तद्धितेष्वचामादेः 7.2.117 इति ञित्-प्रत्यये परे अङ्गस्य आदिवृद्धिः]

→ गौपुच्छ् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ गौपुच्छिक

ज्ञातव्यम् - प्राग्वहतेष्ठक् 4.4.1 अनेन सूत्रेण तरति 4.4.5 अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्ययः क्रियते । परन्तु तं बाधित्वा वर्तमानसूत्रेण ठञ्-प्रत्ययः उक्तः अस्ति । वस्तुतः तु ठक्-प्रत्ययेन अपि 'गौपुच्छिक' इत्येव रूपं जायते, परन्तु तत्र स्वरे विशेषत्वं वर्तते । ठञ्-प्रत्ययान्तः यः 'गौपुच्छिक'शब्दः, तस्य आदिस्वरः (औकारः) ञित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तत्त्वं प्राप्नोति, तथा कित्-प्रत्यये परे तु तस्य अनुदात्तत्वम् जायते । इमं स्वरभेदं दर्शयितुमेव अत्र पाणिनिना 'ठञ्' प्रत्ययस्य विधानं कृतमस्ति ।

Balamanorama

Up

index: 4.4.6 sutra: गोपुच्छाट्ठञ्


गोपुच्छाट्ठञ् - गोपुच्छाट्ठञ् ।तरतीत्यर्थे तृतीयान्ता॑दिति शेषः ।