4-4-5 तरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.5 sutra: तरति
'तेन तरति' (इति) समर्थानाम् प्रथमात् परः ठक्
index: 4.4.5 sutra: तरति
'तरति' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
index: 4.4.5 sutra: तरति
तेन इति तृतीयासमर्थात् तरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो ह्बवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः।
index: 4.4.5 sutra: तरति
उडुपेन तरति औडुपिकः ॥
index: 4.4.5 sutra: तरति
तेनेत्येव। उडुपेन तरति औडुपिकः॥
index: 4.4.5 sutra: तरति
यः तरति (= प्लवति) तस्य निर्देशः तरणस्य साधनेन कर्तुम् साधनवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -
काण्डप्लवेन तरति सः काण्डप्लविकः ।
उडुपेन तरति सः औडुपिकः ।
प्रक्रियायाः उदाहरणम् -
उडुप + ठक्
→ उडुप + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ औडुप + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ औडुप् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ औडुपिक