तरति

4-4-5 तरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन

Sampurna sutra

Up

index: 4.4.5 sutra: तरति


'तेन तरति' (इति) समर्थानाम् प्रथमात् परः ठक्

Neelesh Sanskrit Brief

Up

index: 4.4.5 sutra: तरति


'तरति' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.5 sutra: तरति


तेन इति तृतीयासमर्थात् तरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो ह्बवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः।

Siddhanta Kaumudi

Up

index: 4.4.5 sutra: तरति


उडुपेन तरति औडुपिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.5 sutra: तरति


तेनेत्येव। उडुपेन तरति औडुपिकः॥

Neelesh Sanskrit Detailed

Up

index: 4.4.5 sutra: तरति


यः तरति (= प्लवति) तस्य निर्देशः तरणस्य साधनेन कर्तुम् साधनवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -

  1. काण्डप्लवेन तरति सः काण्डप्लविकः ।

  2. उडुपेन तरति सः औडुपिकः ।

प्रक्रियायाः उदाहरणम् -

उडुप + ठक्

→ उडुप + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ औडुप + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ औडुप् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ औडुपिक