4-4-53 किसरादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य तत् अस्य पण्यम्
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
'तदस्य पण्यम्' (इति) किशरादिभ्यः ष्ठन्
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
'अस्य पण्यम्' अस्मिन् अर्थे किशरादिगणस्य प्रथमासमर्थशब्देभ्यः ष्ठन्-प्रत्ययः भवति ।
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
किशर इत्येवमादिभ्यः ष्ठन् प्रत्ययो तदस्य पण्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यमस्य किशरिकः। किशरिकी। निरदिकः। नरदिकी। किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः।
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् 4.4.51 इत्यत्र निर्दिष्टे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा किशरादिगणस्य शब्देभ्यः ष्ठन्-प्रत्ययः भवति ।
किशरादिगणे सर्वे गन्धविशेषवाचिनः शब्दाः दीयन्ते । किशरादिगणः अयम् -
किशर, नरद, नलद, सुमङ्गल, तगर, गुग्गुलु, उशीर, हरिद्रा, हरिद्रायणी ।
उदाहरणानि -
किशराः पण्यमस्य सः किशरिकः ।
नरदाः पण्यमस्य सः नरदिकः ।
सुमङ्गलाः पण्यमस्य सः सुमङ्गलिकः ।
'ष्ठन्' प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन ङीष्-प्रत्ययविधानम् । यथा -
किशराः पण्यमस्याः सा
= किशर + ष्ठन् +ङीष्
→ किशर + ठ + ई [इत्संज्ञालोपः]
→ किशर + इक + ई [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ किशर् + इक + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ किशरिक + ई
→ किशरिक् + ई [यस्येति च 6.4.148 इति ईकारे परे अकारलोपः]
→ किशरिकी
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
किशरादिभ्यः ष्ठन् - किसरादिभ्यः ष्ठन् । तदस्य पण्यमित्येव ।ष्ठ॑न्निति च्छेदः । तदाह — षित्त्लान्ङीषिति ।
index: 4.4.53 sutra: किशरादिभ्यः ष्ठन्
किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥