4-4-54 शलालुनः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य तत् अस्य पण्यम् ष्ठन्
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
'तदस्य पण्यम्' (इति) शलालुनः ष्ठन् अन्यतरस्याम्
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शलालु'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते ।
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। पक्षे सोऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यमस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी।
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् 4.4.51 इत्यत्र निर्दिष्ऱे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शलालु'शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुंसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा -
शलालु पण्यमस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4.1.41 इति ङीष्-प्रत्ययं कृत्वा - शलालुकी ।
अत्र ष्ठन्-प्रत्ययविधानम् 'अन्यतरस्याम्' कृतमस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यमस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते टिड्ढाणञ् 4.1.15 इति ङीप्-प्रत्ययं कृत्वा - शालालुकी ।
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
शलालुनोऽन्यतरस्याम् - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति ।
index: 4.4.54 sutra: शलालुनोऽन्यतरस्याम्
शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥