4-4-9 आकर्षात् ष्ठल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति
index: 4.4.9 sutra: आकर्षात् ष्ठल्
'तेन चरति' (इति) आकर्षात् ष्ठल्
index: 4.4.9 sutra: आकर्षात् ष्ठल्
तृतीयासमर्थात् 'आकर्ष'शब्दात् 'चरति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।
index: 4.4.9 sutra: आकर्षात् ष्ठल्
आकर्षशब्दाद् ष्ठल् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठकोऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्षः इति सुवर्णपरीक्षार्थो निकषोपलः उच्यते।
index: 4.4.9 sutra: आकर्षात् ष्ठल्
आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥
index: 4.4.9 sutra: आकर्षात् ष्ठल्
'आकर्ष' इत्युक्ते सुवर्णस्य परीक्षणे प्रयुज्यमानः कश्चन धातुः । यः कोऽपि तस्य साहाय्येन गच्छति / खादति तस्य निर्देशं कर्तुम् तृतीयासमर्थात् आकर्ष-शब्दात् ष्ठल्-प्रत्ययः भवति ।
आकर्षेण चरति
= आकर्ष + ष्ठल्
→ आकर्ष + ठ [षकारलकारयोः इत्संज्ञा, लोपः]
→ आकर्ष + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ आकर्ष + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ आकर्ष् + इक [यस्येति च 6.4.148 इति अकारलोपः
→ आकर्षिक ।
स्त्रीत्वे विवक्षिते षित्वात् षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'आकर्षिकी' इति प्रातिपदिकं सिद्ध्यति । आकर्षेण चरति सा आकर्षिकी ।
ज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - 'आकषादिति पाठान्तरम्' । इत्युक्ते, अस्मिन् सूत्रे 'आकर्ष' इत्यस्य स्थाने 'आकष' इत्यपि प्रयोगः कृतः दृश्यते । अतः 'आकषेन चरति सः आकषिकः' इत्यपि रूपम् साधुः एव ।
index: 4.4.9 sutra: आकर्षात् ष्ठल्
आकर्षात् ष्ठल् - आकर्षात्ष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः ।
index: 4.4.9 sutra: आकर्षात् ष्ठल्
आकर्षेति ।'पुंसि संज्ञायां घः प्रायेण' इति अधिकरणे घः ॥