संकलादिभ्यश्च

4-2-75 सङ्कलादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्

Sampurna sutra

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


सङ्कलादिभ्यः 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्

Neelesh Sanskrit Brief

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अञ् प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


In the context of चतुरर्थाः, the words belonging to the सङ्कलादिगण get the अञ् प्रत्यय.

Kashika

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


कूपेषु इति निवृत्तम्। सङ्कल इत्येवमादिभ्यः अञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। यथासम्भवमर्थसम्बन्धः। सङ्गतः कलः सङ्कलः। सङ्क्लेन निर्वृत्तः साङ्कलः। पौष्कलः। सङ्कल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलस। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्।

Siddhanta Kaumudi

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते ।

सङ्कलादिगणः अयम् -

सङ्कल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलस। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्।

कानिचन उदाहरणानि -

  1. सङ्कलेन निर्वृत्तः देशः = सङ्कल + अञ् → साङ्कलः देशः ।

  2. पुष्कलेन निर्वृत्तः देशः = पुष्कल + अञ् → पौष्कलः देशः ।

  3. उडुपेन निर्वृत्तः देशः = उडुप + अञ् → औडुपः देशः ।

Balamanorama

Up

index: 4.2.75 sutra: संकलादिभ्यश्च


संकलादिभ्यश्च - सङ्कलादिभ्यश्च । निवृत्तमिति । व्याख्यानादिति भावः । अणोऽपवादः । पौष्कलमिति । पुष्कलेन निर्वृत्तमिति विग्रहः ।