खण्डिकादिभ्यश्च

4-2-45 खण्डिकादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः अञ्

Sampurna sutra

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


तस्य समूहः (इति) खण्डिकादिभ्यः अञ्

Neelesh Sanskrit Brief

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


'तस्य समूहः' अस्मिन् अर्थे खण्डिकादिगणे विद्यमानानां शब्दानां विषये अञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


The words of the खण्डिकादिगण get अञ् प्रत्यय to indicate the meaning of 'तस्य समूहः'

Kashika

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


खण्दिका इत्येवमादिभ्यः शब्देभ्योऽञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। आद्युदात्तार्थमचित्तार्थम् च वचनम्। खण्दिकानां ममूहः खाण्डिकम्। वाडवम्। क्षुद्रकमालवशब्दोत्र पठ्यते। क्षुद्रकाश्च मालवाश्चेति क्षत्रियद्वन्द्वः। ततः पूर्वेण एव अञि सिद्धे वचनं गोत्रवुञ् बाधनार्थम्। ननु च परत्वादञा वुञ् बाधिष्यते, न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिरत्र अस्ति? एवं तर्हि एतज् ज्ञापयति वुञि पूर्वविप्रतिषेधः, समूहिकेषु च तदन्तविधिरस्तीति। प्रत्योजनम् औपगवकं कापटवकम् इति वुञ् भवति, वानहस्तिकं गौधेनुकम् इति च तदन्तविधिः। क्षुद्रकमालवातित्येतावता योगविभागेन पूर्वविप्रतेषेधस् तदन्तविधिश्च ज्ञापितः, पुनरस्या एव नियमार्थमुच्यते सेनासंज्ञायाम् इति। क्षुद्रकमालवात् सेनासंज्ञायाम् एव अञ् भवति। क्षौद्रकमालवी सेना। क्षौद्रकमालवमन्यत्। अञ्सिद्धिरनुदातादेः कोऽर्थः क्षुद्रकमालवात्। गोत्राद् वुञ् न च तद्गोत्रं तदन्तान् न च सर्वतः। ज्ञापकं स्यात् तदन्तत्वे तथा च अपि शलिएर्विधिः। सेनायां नियमार्थं च यथा बध्येत चाञ् वुञा। खण्दिका। वडवा। क्षुद्रकमालवात् सेनासंज्ञायाम्। भिक्षुक। शुक। उलूक। श्वन्। युग। अहन्। वरत्रा। हलबन्ध।

Siddhanta Kaumudi

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


तस्य समूहः 4.2.37 अस्मिन् अर्थे खण्डिकादिगणे उपस्थितानां शब्दानां विषये अञ्-प्रत्ययः विधीयते ।

खण्डिकादिगणः अयम् -

खण्डिका, वडवा, क्षुद्रकमालवात् सेना-संज्ञायाम् (गणसूत्रम्), भिक्षुक, शुक, उलूक, श्वन् , अहन्, युग, वरत्रा, हलबन्ध ।

यथा -

  1. खण्डिकानाम् समूहः = खण्डिका + अञ् → खाण्डिकम् ।

  2. वडवानाम् समूहः = वडवा + अञ् → वाडवम् ।

  3. 'क्षुद्रकमालव' इति कस्यचन गोत्रस्य नाम । अस्मात् शब्दात् 'सेना' अस्मिन् अर्थे एव अञ्-प्रत्ययः भवति । यथा - क्षुद्रकमालवस्य सेना = क्षुद्रकमालव + अञ् → क्षौद्रकमालवी सेना । अन्यत्र तु (गोत्रत्वात्) गोत्रोक्षोष्ट्रो... 4.2.39 इत्यनेन वुञ्-प्रत्ययं कृत्वा क्षौद्रकमालवक' इति सिद्ध्यति ।

  4. भिक्षुकानां समूहः भैक्षुकम् ।

  5. शुकानां समूहः शौकम् ।

  6. उलूकानां समूहः औलुकम् ।

  7. श्वनाम् समूहः शौवम् । अत्र प्रक्रिया इयम् -

श्वन् + अञ्

→ शौवन् + अ [ द्वारादीनां च 7.3.4 इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ]

→ शौव् + अ [नस्तद्धिते 6.4.144 इत्यनेन टिलोपः]

→ शौव

  1. अह्नाम् समूहः आहम् । (परन्तु 'क्रतु' अस्मिन् अर्थे तु ख-प्रत्ययः भवति एतत् ब्राह्मण-माणव-वाडवात् यन् 4.2.42 इत्यत्र स्पष्टीकृतमस्ति ।)

  2. युगानां समूहः यौगम् ।

  3. वरत्राणाम् समूहः वारत्रम् ।

  4. हलबन्धानाम् समूहः हालबन्धम् ।

ज्ञातव्यम् - अनुदात्तादेः अञ् 4.2.44 अनेन सूत्रेण अनुदात्तादि-शब्देभ्यः समूहार्थे अञ्-प्रत्यये कृते, वर्तमानसूत्रेण खण्डिकादिगणे विद्यमानानामाद्युदात्तशब्दानां विषये अपि अञ्-प्रत्ययः उक्तः अस्ति ।

Balamanorama

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


खण्डिकादिभ्यश्च - खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे — अञ्स्यादिति ।समूहे॑इति शेषः । आद्युदात्तार्थमिदम् ।

Padamanjari

Up

index: 4.2.45 sutra: खण्डिकादिभ्यश्च


क्षुद्रकाश्चेति । क्षुद्रकस्यापत्यानि, जनपदशब्दादिति विहितस्य तद्राजस्य लुक्, मालवातु वृद्धलक्षणस्य ञ्यङः । पूर्वेणाञि सिद्धे इति । समासान्तोदातत्वे सति शेषनिघातेनानुदातादित्वात् ॥ ननु च परत्वादिति । अभ्युपेत्य गोत्रत्वमेतदुक्तम्, तदेव तु नास्तीत्याह - न च गोत्रसमुदायो गोत्रमिति । तत्र च यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति काशिकोसलाया इत्यत्र च्छ एव भवति, न जनपदलक्षणो वुञ्, तद्वदत्रापि गोत्रलक्षणो वुञ् न प्राप्नोतीति भावः । स्यादेतत् - मा भूत्समुदायो गोत्रम्, मालवशब्दस्तु गोत्रं भवति, ततश्च तदन्तविधिना समुदायादपि वुञ्प्राप्नोतीति ? तत्राह - न चेति ।'येन विधिस्तदन्तस्य' इत्यत्र हि'समासप्रत्ययविधौ प्रतिषेधः' इत्युक्तम् । एवं तर्हीत्यादि । कथमेकेन यत्नेनोभयं शक्यं ज्ञापयितुम् ? शक्यमित्याह, अन्यथानुपपत्या ज्ञापकं भवति, उभयेन च विना नास्मादञ्विधानमुपपद्यत इति । किमात्रानुपपन्नम् ? तत्र पूर्वविप्रतिषेधज्ञापनस्य प्रयोजनमौपगवकं कापटवकमिति । वुञोऽवकाशः यदाद्यौदातम् - ग्लुचुकस्यापत्यं ग्लुचुकायनिः,'प्राचामवृद्धात्फिन्' तेषां समूहो ग्लौचुकायनकमिति; अञस्तु कापोतमित्याद्यगोत्रमवकाशः; गोत्रादनुदातादेरुभयप्रसङ्गे परत्वादञ्, स्यात्, अस्मातु ज्ञापकाद् वुञेव भवति । तदन्तविधिज्ञापनस्य प्रयोजनम् - वनहस्तिनां समूहो वानहस्तिकम् । गौधेनुमिति ।'जङ्गलधेनुवलजानतस्य' इत्युतरपदवृद्धिविकल्पः । पुनरस्यैव नियमार्थत्वं वर्णयिष्यन् कथमेकेन यत्नेनोभयं लभ्यम् - ज्ञापनं च नियमश्च ? इत्याशङ्क्याह - क्षुद्रकमालवादित्येतावतेति । योगविभागेन यत्नद्वयमाश्रीयत इत्यर्थः । क्षौद्रकमालवी, क्षौद्रकमालवकमिति । उभयत्रापि मालवादुत्पन्नस्य ञ्यङः'गोत्रे' लुगचिऽ इति लुकि प्रतिषिद्धे ठापत्यस्यऽ इति यलोपः । अञ्सिद्धिरित्यादि अनुदातादेरिति । हेतुगर्भं विशेषणम्; यतोऽयं क्षुद्रकमालवशब्दोऽनुदातादिस्तेन तस्यादनुदातादेरित्येवाञः सिद्धिरस्ति । कोर्थः तस्य गणपाठेनेति शेषः । न किञ्चित्प्रयोजनम् इत्यर्थः । गोत्रलक्षणो वुञ् प्राप्नोति, अतस्तद्वाधनार्थः पाठ इति चेतत्राह - गोत्राद्वुञिति । गोत्राद्वुञ् विधीयते, न च तत्क्षुद्रकमालवेतिशब्दरूपगोत्रमित्यर्थः । तदन्तादिति । मालवशब्दस्य गोत्रत्वातदन्तविधिना प्राप्नोत्येव । न स सर्वत इति । आद्यादित्वात्सप्तम्यन्तातसिः, स तदन्तविधिः सर्वत्र न भवतीत्यर्थः । तदन्तत्वे इति । तदन्तविधिरस्तीत्यस्मिन्नर्थ इत्यर्थः । तथा चेति । धेनुरनञिकमुत्पादयतीति आपिशलेः सूत्रम् । अत्र वृद्ध्यर्थोऽनुबन्धो मृग्यः, इकस्यैव चेसुसुक्तान्तात्परस्य कादेशो द्रष्टव्यः । अर्थमात्रं वा भाष्कारेण निर्दिष्टम् । इकगिति ठकमित्यर्थः । धेनूनां समूहो धैनुकम् । अनञिति किम् ? अधेनूनां समूह आधेनवम्, उत्सादिपाठादञ् । यद्यपि धेनुशब्दः सूत्रे पठ।ल्ते, तथापि बष्कयास इति लिङ्गादधेनुशब्दादपि भवति । तत्र यदि सामूहिकेषु तदन्तविधिर्न स्यात्, अनञिति प्रतिषेधोऽर्थकः स्यात् । प्रयोजनान्तरमप्याह - सेनायामिति । यथेति । पूर्वविप्रतिषेधेन वुञाऽञो बाधा यथा स्यादित्येवमर्थश्च तस्य गणे पाठ इत्यर्थः । उलूकशब्दोऽत्र पठ।ल्ते स'लघावन्ते' इति मध्योदातः । च्छन्दसि तु यदुलूको वदति मोघमेतत्, इत्था उलूक आपप्तदिति यदाद्यौदातत्वम्, तच्छान्दसम् । भाषायां तु मध्योदातमेव, तत्र पूर्वेणैवाञ् सिद्धः, तस्मादेवं वक्तव्यम् - औलूक्यशब्दो गर्गादियञन्तः, यतः'यञञोश्च' इति बहुषु लुकि कृते रूपम्, तदिह पठ।ल्त इति । असति हि तस्य पाठे उलूकानां समूह इत्यर्थविवक्षायां'गोत्रे' लुगचिऽ इति लुकः प्रतिषेधादौलुक्यशब्दाद् गोत्राश्रयो वुञ्प्रप्नोति । शुकशब्दोऽत्र पठ।ल्ते,'तस्य समूहः' इत्यत्र तु'यस्य च नान्यत्प्रतिपदविधानमस्ति' इत्युक्त्वोदाहृतम् -काकं शौकमिति, तस्मातत्र शौकमित्यस्य स्थाने बाकमिति पठितव्यम् । बकशब्दः'प्राणिनां कुपूर्वाणाम्' इत्याद्यौदातः । युगवरत्रेति पठ।ल्ते, तत्सङ्घातविगृहीतार्थमिच्छन्ति - यौगवरत्रम्, यौगम्, वारत्रमिति, तत्र सङ्घातपक्षे'जातिरप्राणिनाम्' इति द्वन्द्वैकवद्भावे नपुंसकह्रस्वत्वे सति युगवरत्रेति दीर्घनिर्देशोऽनुपपन्नः, तस्माद्यौगसहिता वरत्रेति समासः कर्तव्यः, जातिपरत्वाभावाद्वा एकवद्भावाभावः ॥