लुबविशेषे

4-2-4 लुप् अविशेषे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन नक्षत्रेण युक्तः कालः

Sampurna sutra

Up

index: 4.2.4 sutra: लुबविशेषे


'नक्षत्रेण युक्तः कालः' (इति) अविशेषे लुप्

Neelesh Sanskrit Brief

Up

index: 4.2.4 sutra: लुबविशेषे


नक्षत्रवाचिनः तृतीयासमर्थात् 'युक्तः कालः' अस्मिन् अर्थे प्रयुक्तस्य तद्धितप्रत्ययस्य अविशेष-कालस्य निर्देशे लुप् भवति ।

Neelesh English Brief

Up

index: 4.2.4 sutra: लुबविशेषे


To indicate the meaning of 'time occupied by a certain नक्षत्र', an appropriate तद्धित प्रत्यय which gets attached to the word in तृतीया विभक्ति undergoes a लुप् if the time being indicated does not have a particular name.

Kashika

Up

index: 4.2.4 sutra: लुबविशेषे


पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे। न चेन् नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते। यावन् काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब् भवति। अद्य पुष्यः। अद्य कृत्तिकाः। अविशेषे इति किम्? पौषी रात्रिः। पौषमहः।

Siddhanta Kaumudi

Up

index: 4.2.4 sutra: लुबविशेषे


पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः-<{SK1225}>इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.4 sutra: लुबविशेषे


पूर्वेणविहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥

Neelesh Sanskrit Detailed

Up

index: 4.2.4 sutra: लुबविशेषे


यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः नक्षत्रेण युक्तः कालः 4.2.3 अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । परन्तु यदि सः कालः 'अविशेषः कालः' अस्ति (इत्युक्ते, तस्य कालस्य ' प्रातः / अहः / सायम् / रात्रिः' एतादृशम् विशेषरूपेण निर्देशः न भवति) तर्हि अस्य तद्धितप्रत्ययस्य लुप् (इत्युक्ते, लोपः) भवति ।

यथा - 'पुष्येण युक्तः कालः' अस्मिन् वाक्ये कालस्य विशेषरूपेण उल्लेखः नास्ति, अतः अत्र प्राप्तस्य तद्धितप्रत्ययस्य लुप् भवति । प्रक्रिया इयम् -

पुष्येण + अण्

→ पुष्य + टा + अण् [अलौकिकविग्रहः]

→ पुष्य + अण् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति टा-प्रत्ययस्य लोपः]

→ पुष्य [लुबविशेषे 4.2.4 इति अविशेष-कालस्य निर्देशे अण्-प्रत्ययस्य लुप् भवति ।]

अतः 'पुष्येण युक्तः कालः = पुष्यः' इति रूपं सिद्ध्यति ।

ज्ञातव्यम् -

  1. यदि कालस्य विशेषरूपेण उल्लेखः कृतः अस्ति, तर्हि अनेन सूत्रेण निर्दिष्टः लुप् न भवति । यथा - पुष्येण युक्तमहः = पुष्य + अण् = पौषमहः । अत्र प्रत्ययस्य लुप् न भवति ।

  2. अस्मिन् सूत्रे तद्धितप्रत्ययस्य 'लुप्' उक्तः अस्ति । 'लुप्' इति प्रत्ययलोपस्य एकः भेेदः । लुपि युक्तवद् व्यक्तिवचने 1.2.51 इत्यनेन प्रत्ययस्य लुप् भवति चेत् निर्मितस्य शब्दस्य लिङ्गम् वचनम् च प्रकृतिवदेव जायते, न हि विशेष्यवत् । यथा -

1) उत्तरया युक्तः कालः = उत्तरा + अण् → उत्तरा + X → उत्तरा कालः । अत्र 'उत्तरा' अयम् वस्तुतः अण्-प्रत्ययान्तशब्दः अस्ति यत्र अण्-प्रत्ययस्य लुप् कृतः अस्ति । अत्र यद्यपि अयं शब्दः 'काल' इत्यस्य विशेषणरूपेण आगच्छति, तथापि अयं शब्दः प्रकृतेः लिङ्गम् एव स्वीकरोति, अतः 'उत्तरा' अयं शब्दः स्त्रीलिङ्गे एव प्रयुज्यते ।

2) श्रवणेन युक्तः कालः = श्रवण + अण् → श्रवण + X → श्रवणम् कालः ।

Balamanorama

Up

index: 4.2.4 sutra: लुबविशेषे


लुबविशेषे - लुबविशेषे । षष्ठिदण्डेति । षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन्नेकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषोऽहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः । अद्य पुष्य इति । अद्येत्यव्ययमहोरात्रवाचि अधिकरणशक्तिप्रधानम्, इह तु अधिकरणशक्तिविनिर्मुक्तोऽहोरात्रकालो विवक्षितः । तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तर्हीति । पौर्णमस्याः षष्टिदण्डात्मिकाया अवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः । समाधत्ते — विभाषेति । फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राऽण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायांलुबंभावात्कथं श्रणणेति निर्देश इत्यत आह — श्रवणशब्दात्त्वत एव लुबिति ।श्रवणे॑ति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननुकृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तर॑मित्यादौ श्रवणशब्दस्य पुंलिङ्गत्वदर्शनेन तस्मादणो लिपि कृतेलुपि युक्तवद्व्यक्तिवचने॑ इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह — युक्तवद्भावाभावश्चेति ।निपातना॑दिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह — अबाधकान्यपीति । इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तुबाधकान्येव निपातनानी॑त्युक्तम् ।

Padamanjari

Up

index: 4.2.4 sutra: लुबविशेषे


यद्यविशेषे लुब् भवति, इहापि प्राप्नोति - पौषी रात्रिः, पौषमहरिति, अत्राप्यद्य ह्यए वेति विशेषो न गम्यते । अथ रात्रिरहरिति । विशेषा वसायातदाश्रयः प्रतिषेधो भवति, इहापि तर्हि न स्याद् - अद्य पुष्यो ह्यः कृतिका इति, अद्यत्वादिविशेषावसायात्;'पुष्ये पायसमश्नीयात्' इत्यादावेव तु स्याद् यत्र नमनागपि विशेषावसायः ? अत आह - नचेदित्यादि । रात्र्यादिरित्यादिशब्देन मुहूर्तादेः परिग्रहः । विशेषोऽभिधीयते इति । प्रत्ययान्तेन । एतदेव स्पष्टयति -यावानिति । कियाÄश्च कालो नक्षत्रेण युज्यते ? इत्याह - अहोरात्र इति । षष्टिनाडिकात्मक इत्यर्थः तावन्तं हि कालमेकस्य नक्षत्रस्य समीपे चन्द्रमा वर्तते । तदेतदेवं यावान्कालो नक्षत्रेण युज्यते तस्य सर्वस्य प्रत्ययान्तेनाभिधानमविशेषः, तदेकदेशस्याभिधानं विशेषः । एतच्च प्रत्ययान्तेऽनुप्रवेशादन्तरङ्गत्वाच्च लभ्यते । प्रसज्यप्रतिषेधश्चायम्, तेन पौषोऽहोरात्र इत्यत्र समुदायेनापि प्रतीयमानोऽवयवद्वयात्मकः प्रतीयत इति तदाश्रयः प्रतिषेधो भवति, इह पुष्येण युक्ता पौर्णमासी पौषी, मघाभिर्युक्ता माघीत्यादौ लुप् प्राप्नोति ? ज्ञापकात्सिद्धम्, यदयम्'विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्दिशति, तज्ज्ञापयति - पौर्णमास्यां लुब्न भवतीति । श्रवणाशब्दातु भवति -'श्रवणाकार्तकी' इति निर्देशादेव । कथं तर्हि श्रावण्यां पौर्णमास्यामिति ? अबाधकान्यपि निपातनानि भवन्ति ॥