कस्येत्

4-2-25 कस्य इत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

index: 4.2.25 sutra: कस्येत्


'सा अस्य देवता' (इति) कस्य इत्

Neelesh Sanskrit Brief

Up

index: 4.2.25 sutra: कस्येत्


'सा अस्य देवता' अस्मिन् अर्थे 'क' शब्दस्य 'इत्' आदेशः भवति ।

Neelesh English Brief

Up

index: 4.2.25 sutra: कस्येत्


In the meaning of 'सा अस्य देवता', the word 'क' gets the 'इत्' आदेश.

Kashika

Up

index: 4.2.25 sutra: कस्येत्


कशब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेन एव अण् प्रत्ययः सिद्धः, इकारादेशार्थम् वचनम्। कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन। कायं हविः। कायम् एककपालं निर्वपेत्।

Siddhanta Kaumudi

Up

index: 4.2.25 sutra: कस्येत्


कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । यस्य-<{SK311}> इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.25 sutra: कस्येत्


सा अस्य देवता 4.2.24 अस्मिन् अर्थे 'क' (= प्रजापतिः) अस्मात् शब्दात् यदा औत्सर्गिकः अण्-प्रत्ययः विधीयते तदा अस्य शब्दस्य 'इत्' इति आदेशः भवति । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयमन्त्यादेशः भवति ।]

कः अस्य देवता

= क + अण्

→ कि + अण् [कस्येत् 4.2.25 इति ककारस्य इत्-आदेशः]

→ कि + अ [इत्संज्ञालोपः]

→ कै + अ [यस्येति च 6.4.48 इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ काय [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

यथा - कः अस्य हवेः देवताः तत् कायम् हविः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'इत्' इत्यत्र तकारः उच्चारणार्थः अस्ति । अत्र तपरकरणम् नास्तीति स्मर्तव्यम् ।

  2. 'काय' शब्दस्य सिद्धौ यस्येति च 6.4.48 इत्यस्य तथा तद्धितेष्वचामादेः 7.2.117 इत्यस्य - उभयोः अपि प्रसक्तिः अस्ति । अत्र आदिवृद्धिः परत्वात् अन्तिमवर्णलोपं बाधते, अतः केवलं आदिवृद्धिः एव विधीयते, अन्तिमवर्णलोपः न ।

  3. कौमुद्यामस्मिन् सूत्रे 'श्राय' अस्य शब्दस्यापि निर्देशः कृतः अस्ति । अस्य शब्दस्य प्रक्रिया इयम् -

श्रीः अस्य देवता

= श्री + अण्

→ श्रै + अ [यस्येति च 6.4.48 इत्यनेन अन्तिमवर्णलोपे प्राप्ते तं बाधित्वा तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ श्राय [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

Balamanorama

Up

index: 4.2.25 sutra: कस्येत्


कस्येत् - कस्येत् । प्रत्ययसंनियोगेनेति ।साऽस्य देवते॑ति विहिते कशब्दादण्प्रत्यये परे तत्संन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः । तताच कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि-अ इति स्थितेयस्येति चे॑ति इकारलोपमाशङ्क्याह — यस्येति लोपादिति । कशब्दस्य विवरणं — ब्राहृएति । यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम्, तथापि वस्तुस्थितिकथनमिदम् । तस्य प्रयोजनमाह — श्रायं हविरिति । अत्रेदमवधेयम् ।कस्ये॑दित्यत्र कशब्दस्य अकारान्तस्य षठएकवचनमित्येकः पक्षः । सर्वादिगणपठितस्य किंशब्दस्य षष्ठएकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारेकायानुब्राऊही॑ति प्रैष इति निर्विवादं, सर्वादिगणबहुर्भूतत्वेन स्मैबावाऽसम्भवात् । द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वात्कस्मा अनुब्राऊही॑त्येव संप्रैष इति भाष्ये प्रपञ्चितम् । एवञ्च विष्णुसहरुआनामसु-॒विआं विष्णुः॑ इति,एकौ नैकः सवः कः किं यत्तत्पदमनुत्तम॑मिति च पठितम् । विआआदिशब्देष्वप्ययं न्यायस्तुल्यः । तथाच विआस्म#ऐ नमः, 'विआआय नमः' इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् ।

Padamanjari

Up

index: 4.2.25 sutra: कस्येत्


किमो विभक्तौ कादेशं कृत्वा कस्येति निर्दिष्टमित्याशङ्कामपनयति - कशब्द इति । एवं च कृत्वा कायानुब्रूहीति सम्प्रैषः । कस्मै अनुब्रूहीति,'न कस्मै देवाय हविषा विधेम' इति तु छान्दसः स्मैभावः, यदिन्द्राग्नी अवमस्यामित्यादिवत् । कायमिति । इत्वे कृते यस्येति लोपः प्राप्तः परत्वादादिवृद्ध्या बाध्यते, श्रीर्देअवतास्य श्रायमितिवत् ।'सोमाट्ट।ल्ण्' इत्यत्र कग्रहणे च क्रियमाणे यद्यपि यस्येति लोपात्परत्वाद् वृद्धिर्भवति, कृतायामपि वृद्धौ यस्येति लोपः स्यादेव ॥