शुक्राद्घन्

4-2-26 शुक्रात् घन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता अपोनप्त्रपाम्नप्तृभ्यां

Sampurna sutra

Up

index: 4.2.26 sutra: शुक्राद्घन्


'सा अस्य देवता' (इति) शुक्रात् घन्

Neelesh Sanskrit Brief

Up

index: 4.2.26 sutra: शुक्राद्घन्


'सा अस्य देवता' अस्मिन् अर्थे 'शुक्र'शब्दात् 'घन्' प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.26 sutra: शुक्राद्घन्


The word शुक्र gets the घन् प्रत्यय in the meaning of 'सा अस्य देवता'.

Kashika

Up

index: 4.2.26 sutra: शुक्राद्घन्


शुक्रशब्दात् साऽस्य देवता इत्यसिन्न्नर्थे घन् प्रत्ययो भवति। अणोऽपवादः। शुक्रियं हविः। शुक्रियोऽध्यायः।

Siddhanta Kaumudi

Up

index: 4.2.26 sutra: शुक्राद्घन्


शुक्रियम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.26 sutra: शुक्राद्घन्


शुक्रियम्॥

Neelesh Sanskrit Detailed

Up

index: 4.2.26 sutra: शुक्राद्घन्


सा अस्य देवता 4.2.24 इत्यस्मिन् अर्थे 'शुक्र' शब्दात् घन् प्रत्ययः भवति । यथा -

शुक्रः अस्य देवता

= शुक्र + घन्

→ शुक्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन घकारस्य इय्-आदेशः]

→ शुक्रिय

यथा - शुक्रः अस्य अध्यायस्य देवता सः शुक्रियः अध्यायः ।

Balamanorama

Up

index: 4.2.26 sutra: शुक्राद्घन्


शुक्राद्घन् - शुक्राद्धन् । 'साऽस्य देवता' 'इत्यर्थे' इति शेषः । शुक्रियमिति । शुक्रो देवता अस्येति विग्रहः ।