4-2-22 आग्रहायणी अश्वत्थात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्मिन् पौर्णमासी इति सञ्ज्ञायाम्
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' (इति) आग्रहायणी-अश्वत्थात् ठक्
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
आग्रहायणी-शब्दात् तथा अश्वत्थ-शब्दात् 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
The words आग्रहायण and अश्वत्थ get the प्रत्यय ठक् in the meaning of 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्'.
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
सा अस्मिन् पौर्णमासी इति सर्वमनुवर्तते। आग्रहायणीशब्दादश्वत्थशब्दाच् च प्रथमसमर्थात् पौर्णमास्युपाधिकादस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। आग्रहायणिको मासः, अर्धमासः, संवत्सरः। एवमाश्वत्थिकः।
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-<{SK857}> इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आश्वत्थिक ॥
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
सा अस्मिन् पौर्णमासी इति संज्ञायाम् 4.2.21 अस्मिन् अर्थे आग्रहायणी-शब्दात् अश्वत्थशब्दात् च ठक्-प्रत्ययः भवति । यथा -
= आग्रहायणी + ठक्
→ आग्रहायणी + इक [ठस्येकः 7.3.50 इत्यनेन ठकारस्य इक्-आदेशः]
→ आग्रहायणी + इक [किति च 7.3.118 इति आदिवृद्धिः]
→ आग्रहायण् + इक [यस्येति च 6.4.148 इति ईकारलोपः]
→ आग्रहायणिक ।
= अश्वत्थ + ठक्
→ अश्वत्थ + इक [ठस्येकः 7.3.50 इत्यनेन ठकारस्य इक्-आदेशः]
→ आश्वत्थ + इक [किति च 7.3.118 इति आदिवृद्धिः]
→ अाश्वत्थ् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ आश्वत्थिक ।
ज्ञातव्यम् -
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
आग्रहायण्यश्वत्थाट्ठक् - आग्रहायण्यआत्थाट्ठक् । पूर्वसूत्रविषये आग्रहायणीशब्दादआत्थशब्दाच्च ठक् स्यादित्यर्थः अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः ।संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री॑त्यमर । यस्या ऊध्र्वं संवत्सरस्यारम्भः सा पोर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह — प्रज्ञादेरिति ।प्रज्ञादिभ्यश्चे॑ति स्वार्थे अमिटिड्ढे॑ति ङीबित्यर्थः । अआत्थेनेति । अइआनीनक्षत्रेणेत्यर्थः । अआत्थ इति । नक्षत्राऽणो 'लुबविषेशे ' इति लुबिति भावः । ननुविभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः॑ इति निर्देशेन पौर्णमास्यां 'लुबविशेषे' इत्यस्याऽप्रवृत्तेरुक्तत्वात्कथमिह लुबित्यत आह — निपातनादिति । तथाच पौणमास्यां लुब्नेति ज्ञापनमेतद्व्यतिरिक्तविषयमिति भावः ।
index: 4.2.22 sutra: आग्रहायण्यश्वत्थाट्ठक्
अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्,'पूर्वपदात्संज्ञायाम्' इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥