4-2-23 विभाषा फालुनीश्रवणाकार्तिकीचैत्रीभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्मिन् पौर्णमासी इति सञ्ज्ञायाम् ठक्
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' (इति) फाल्गुनी-श्रवणा-कार्त्तिकी-चैत्रीभ्यः विभाषा ठक
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
'सा अस्मिन् पौर्णमासी इति संज्ञायाम्' अस्मिन् अर्थे फाल्गुनी-श्रवणा-कार्त्तिकी-चैत्रीभ्यः ठक् तथा अण् प्रत्ययौ भवतः ।
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
The words फाल्गुनी, श्रवणा, कार्त्तिकी and चैत्री optionally get the प्रत्यय ठक् in the meaning of 'सा अस्मिन् पौर्णमासी इति संज्ञायाम्'.
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
फल्गुन्यादयः पौर्णमासीशब्दाः तेभ्यो विभाषा ठक् प्रत्ययो भवति, साऽस्मिन् पौर्णमासी इति संज्ञायाम् 4.2.21 इत्येतस्मिन् विषये। नित्यमणि प्राप्ते पक्षे ठग् विधीयते। फाल्गुनो मासः, फाल्गुनिकः। श्रावणः, श्रावणिकः। कार्तिकः, कार्तिकिकः। चैत्रः, चैत्रिकः।
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
सा अस्मिन् पौर्णमासी इति संज्ञायाम् 4.2.21 अस्मिन् अर्थे 'फाल्गुनी', 'श्रवणा', 'कार्त्तिकी' तथा 'चैत्री' - एतेभ्यः शब्देभ्यः विकल्पेन ठक् प्रत्ययः भवति, पक्षे अण् प्रत्ययः अपि विधीयते । यथा -
= फाल्गुनी + ठक्
→ फाल्गुनी + इक [ठस्येकः 7.3.50 इति ठकारस्य इक्-आदेशः]
→ फाल्गुनी + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ फाल्गुन् + इक [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ फाल्गुनिक
पक्षे फाल्गुनी + अण् → फाल्गुन ।
तथैव -
श्रवणा पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = श्रावणिकः / श्रावणः ।
कार्त्तिकी पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = कार्त्तिकिकः / कार्त्तिकः ।
चैत्री पौर्णमासी अस्मिन् मासे / अर्धमासे / संवत्सरे सः = चैत्रिकः / चैत्रः ।
index: 4.2.23 sutra: विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः
विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः - विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्' इत्युक्तविषये॑ इति शेषः । फाल्गुनिकः — फाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्यस्मिन्निति विग्रहः एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः ।