4-1-118 पीलायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
index: 4.1.118 sutra: पीलाया वा
'तस्य अपत्यम्' (इति) पीलायाः अण् वा
index: 4.1.118 sutra: पीलाया वा
'तस्य अपत्यम्' अस्मिन् अर्थे 'पीला' शब्दात् अण्-प्रत्ययः विकल्पेन भवति ।
index: 4.1.118 sutra: पीलाया वा
To indicate the meaning of 'his/her offspring', the word पीला gets the अण्-प्रत्यय optionally.
index: 4.1.118 sutra: पीलाया वा
तन्नामिकाणो बाधके द्व्यचेति ढकि प्राप्ते अण् प्रत्ययः पक्षे विधीयते। पीलायाः अपत्ये वा अण् प्रत्ययो भवति। पीलायाः अपत्यं पैलः, पैलेयः।
index: 4.1.118 sutra: पीलाया वा
तन्नामिकाणां बाधित्वाद्व्यच-<{SK1124}> इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥
index: 4.1.118 sutra: पीलाया वा
'पीला' शब्दात् अपत्यार्थम् विकल्पेन अण्-प्रत्ययः भवति । पक्षे द्व्यचः 4.1.121 इत्यनेन ढक्-प्रत्ययः अपि विधीयते -
1) पीला + अण्
→ पैला + अण् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ पैल् + अण् [यस्येति च 6.4.148 इति आकारलोपः]
→ पैल
2) पीला + ढक्
→ पीला + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]
→ पैला + एय [किति च 7.2.118 इति आदिवृद्धिः]
→ पैल् + एय [यस्येति च 6.4.148 इति आकारलोपः]
→ पैलेय
ज्ञातव्यम् - समर्थानां प्रथमात् वा 4.1.82 अनेन अधिकारेण अपि 'वा' ग्रहणं क्रियते परन्तु तत् भिन्नमस्ति । तत्र तद्धितप्रत्यययोजनस्य विषये विकल्पः उच्यते । वर्तमानसूत्रे विद्यमानः 'वा' शब्दः तु अण्-प्रत्ययस्य वैकल्प्यम् दर्शयति ।
index: 4.1.118 sutra: पीलाया वा
कुलटाया वा - कुलटाया वा । इनङ्मात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति ।स्त्रीभ्यो ढ॑गित्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति रुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ।कुलटाया वे॑ति सूत्रे इत्यर्थः । पक्षे ढ्रगिति । ढ्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया ढ्रकि ढकारस्य एयादेशेलोपो व्यो॑रिति यकारलोप इति भावः ।