3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्यन्
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
कर्त्तरि सार्वधातुके भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः धातोः परः श्यन् वा
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
कर्तरि सार्वधातुके प्रत्यये परे भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - एतेभ्यः परः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs भ्राश् , भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् get the श्यन् विकरण optionally.
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
उभयत्र विभाषेयम्। टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्र्युट्यति, त्रुटति। लष्यति, लषति।
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
टुभ्राशृँ दीप्तौ, टुभ्लाशृँ दीप्तौ, भ्रमुँ चलने, भ्रमुँ अनवस्थाने, क्रमुँ पादविक्षेपे, क्लमुँ ग्लानौ, त्रसीँ उद्वेगे, त्रुटँ छेदने, लषँ कान्तौ - एतेभ्यः धातुभ्यः सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे अनेन सूत्रेण श्यन्-प्रत्ययः विकल्पेन भवति । श्यन्-प्रत्ययस्य अभावे प्रत्येकम् धातोः तस्य तस्य गणस्य यः गणविकरणप्रत्ययः, सः धातोः परः विधीयते । यदि विशिष्टः गणविकरणप्रत्ययः नास्ति, यदि वा धातुः दिवादिगणस्यैव अस्ति, तर्हि श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति ।
प्रत्येकम् धातोः विषये क्रमेण पश्यामः -
1) टुभ्राशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - भ्राश्यते, भ्राशते ।
2) टुभ्लाशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - भ्लाश्यते, भ्लाशते ।
3 क) भ्रमुँ चलने - भ्वादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - भ्रम्यति, भ्रमति ।
3 ख) भ्रमुँ अनवस्थाने - दिवादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - भ्राम्यति, भ्रमति । 'भ्राम्यति' इत्यत्र शमामष्टानां दीर्घः श्यनि 7.3.74 इत्यनेन अङ्गस्य दीर्घः भवति ।
4) क्रमुँ पादविक्षेपे - भ्वादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - क्राम्यति, क्रामति । उभयोः रूपयोः क्रमः परस्मैपदेषु 7.3.76 इत्यनेन अङ्गस्य दीर्घः भवति ।
5) क्लमुँ ग्लानौ - दिवादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - क्लाम्यति, क्लामति । 'क्लाम्यति' इत्यत्र शमामष्टानां दीर्घः श्यनि 7.3.74 इत्यनेन अङ्गस्य दीर्घः भवति । 'क्लामति' इत्यत्र ष्ठिवुक्लमुचमां शिति 7.3.75 इत्यनेन अङ्गस्य दीर्घः भवति ।]
6) त्रसीँ उद्वेगे - दिवादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - त्रस्यति, त्रसति ।
7) त्रुटँ छेदने - तुदादिगणः । श्यनः अभावे तुदादिभ्यः शः 3.1.77 इति श-प्रत्ययः भवति । त्रुट्यति, त्रुटति ।
8) लषँ कान्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः भवति । - लष्यति, लषति ।
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः - वा भ्राश । 'दिवादिब्यः श्य' नित्यतः श्यन्निति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह -एभ्यः श्यन्वेत्यादि ।
index: 3.1.70 sutra: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः॥ उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति।'शमामष्टानां दीर्गः श्यनि' इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः'क्रमः परस्मैपदेषु' इति दीर्घः। क्लमेस्तु'ष्ठिवुक्लम्वाचमां शिति' इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः॥