यसोऽनुपसर्गात्

3-1-71 यसः अनुपसर्गात् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्यन्

Sampurna sutra

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


कर्त्तरि सार्वधातुके अनुपसर्गात् यसः धातोः परः श्यन् वा

Neelesh Sanskrit Brief

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


कर्तरि सार्वधातुके प्रत्यये परे अनुपसर्गात् यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।

Neelesh English Brief

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used without an उपसर्ग gets the श्यन् विकरण optionally.

Kashika

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


यसु प्रयत्ने दैवादिकः। तस्मान् नित्यं श्यनि प्राप्तेऽनुपसर्गाद् विकल्प उच्यते। यसोऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम्? आयस्यति। प्रयस्यति।

Siddhanta Kaumudi

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


Neelesh Sanskrit Detailed

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । अस्मात् धातोः दिवादिभ्यः श्यन् इत्यनेन नित्यं श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण कर्तरि शप् 3.1.65 इत्यनेन शप्-प्रत्ययः भवति । यथा - यसते, यस्यते ।

'यस्' धातुः उपसर्गेण सह आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः उपसर्गपूर्वस्य यस्-धातोः नित्यं श्यन्-प्रत्ययः भवति । यथा - आयस्यति, प्रयस्यति ।

ज्ञातव्यम् - 'सम्+यस्' इत्यत्र संयसश्च 3.1.72 इति अग्रिमसूत्रेण श्यन् पुनः विकल्प्यते ।

Balamanorama

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


यसोऽनुपसर्गात् - यसोऽनुपसर्गात् ।

Padamanjari

Up

index: 3.1.71 sutra: यसोऽनुपसर्गात्


यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति।'सम्यसश्च' इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥