नीचैरनुदात्तः

1-2-30 नीचैः अनुदात्तः अच्

Sampurna sutra

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


नीचैः अच् अनुदात्तः ।

Neelesh Sanskrit Brief

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य अधोभागात् भवति, तस्य 'अनुदात्तः' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


A vowel that is pronounced using the lower-half portion of its उच्चारणस्थान is known as अनुदात्त.

Kashika

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


अचिति वर्तते। नीचैरुपलभ्यमानो योऽच् सोऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नोऽचनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता। त्व सम सिम इत्यनुच्चानि। नमस्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ 3.1.4 इत्येवमाद्यः।

Siddhanta Kaumudi

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


स्पष्टम् ॥ अ॒र्वाङ् ॥

Neelesh Sanskrit Detailed

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'अनुदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् अधोभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य अधोभागे एव वायोः चलनम् भवति) तस्य स्वरस्य 'अनुदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —

1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य अधोभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।

2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः अधोभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।

3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः अधोभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।

4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः अधोभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।

5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च अधोभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।

6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च अधोभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।

अनेन प्रकारेण निर्दिष्टस्य स्थानस्य केवलम् अधोभागात् यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'अनुदात्तः' नाम्ना ज्ञायते ।

  1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां उच्चैरुदात्तः 1.2.29, नीचैरनुदात्तः 1.2.30 तथा च समाहारः स्वरितः 1.2.31 एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् ।

  2. अनुदात्तस्वरस्य लेखनसमये स्वरस्य अधः एका रेखा दीयते । अ॒ इति अनुदात्तः स्वरः ।

अनुदात्तसंज्ञायाः सूत्रेषु प्रयोगः

भिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम्, तद्विशिष्टं कार्यं वा दर्शयितुम् 'अनुदात्त'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —

1) अनुदात्तङित आत्मनेपदम् 1.3.12 इति सूत्रेण आत्मनेपदत्वस्य निर्णयार्थम् अनुदात्तसंज्ञायाः प्रयोगः क्रियते । यस्मिन् धातौ विद्यमानः इत्संज्ञकः स्वरः अनुदात्तः अस्ति, सः धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति, इति अस्य सूत्रस्य अर्थः ।

2) अनुदात्तादेरञ् 4.2.44 इति सूत्रेण अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति । अत्र प्रत्ययविधानार्थम् अनुदात्तशब्दस्य प्रयोगः कृतः दृश्यते ।

3) अनुदात्तौ सुप्पितौ 3.1.4 इति सूत्रेण सुप्-प्रत्ययस्य आदिस्वरः अनुदात्तत्वं प्राप्नोति ।

Balamanorama

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


नीचैरनुदात्तः - अनुदात्तसंज्ञामाह-नीचैरनुदात्तः । स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति ।अर्वाङ् यज्ञस्संक्राम॑ इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः ।

Padamanjari

Up

index: 1.2.30 sutra: नीचैरनुदात्तः


अजिति वर्तते इति । तेन हल् स्रंसनधर्मेणानुदातसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महतेति । महत्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु ऽसिमस्याथर्वणेऽ इत्यन्त उदात इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदातत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्4%अक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, ऽतेमयावेकवचनस्यऽ इत्यत्र ऽअनुदातं सर्वम्ऽ इत्यधिकारातेशब्दोऽनुदातः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदातस्य श्रवणम् । संहितायां तु ऽस्वरितात्संहितायाम्ऽ इत्यैकश्रुत्यं भवति ॥