8-4-25 अयनं च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे अन्तः अदेशे
index: 8.4.25 sutra: अयनं च
अन्तर् रषाभ्यामयनं नः णः अदेशे
index: 8.4.25 sutra: अयनं च
'अन्तर्' शब्दात् परः विद्यमानस्य 'अयन' शब्दस्य नकारस्य णकारादेशः विधीयते । परन्तु निर्मितेन शब्देन देशस्य नाम्नः निर्देशः कर्तव्यः अस्ति चेत् एतादृशम् णत्वं न भवति ।
index: 8.4.25 sutra: अयनं च
The नकार of अयन is converted to णकार when this word follows the word 'अन्तर्'. But this णत्व does not happen if the resultant word indicates the name of a place.
index: 8.4.25 sutra: अयनं च
अन्तरदेशे इति वर्तते। अयननकारस्य च अन्तःशब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने। अन्तरयणं वर्तते। अन्तरयणं शोभनम्। अदेशे इत्येव, अन्तरयनो देशः।
index: 8.4.25 sutra: अयनं च
अयनस्य णोऽन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥
index: 8.4.25 sutra: अयनं च
'अन्तर्' इति शब्दः अन्तरपरिग्रहे 1.4.65 इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अस्य शब्दस्य उत्तरपदरूपेण 'अयन' इति शब्दः विद्यते चेत् वर्तमानसूत्रेण तस्य नकारस्य णकारादेशः भवति । परन्तु यदि निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति, तर्हि एतादृशः णकारादेशः न विधीयते ।
यथा -
अन्तः अयनम् = अन्तरयणम् । The act of going inside. अत्र कुगतिप्रादयः 2.2.18 इति तत्पुरुषसमासः भवति ।
अन्तः ईयते अस्मिन् देशे = अन्तरयनः देशः । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न विधीयते । अत्र इण् धातोः करणाधिकरणयोश्च 3.3.117 इत्यनेन ल्युट्-प्रत्ययं कृत्वा अग्रे बहुव्रीहिसमासं कृत्वा 'अन्तरयन' शब्दः सिद्ध्यति ।
स्मर्तव्यम् -
'अयन' इति शब्दः 'इण् गतौ' (अथवा 'अय्' गतौ) धातोः ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति ।
वस्तुतः अन्तरपरिग्रहे 1.4.65 इत्यत्र वार्त्तिककारः <!अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या!> इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ 'अन्तर् + अयन' इत्यत्र वस्तुतः कृत्यचः 8.4.29 इत्यनेनैव णत्वं भवितुमर्हति । परन्तु तादृशं क्रियते चेत् देशस्य सन्दर्भे अपि णत्वं प्रसज्येत - यत् न इष्यते । अतएव वर्तमानसूत्रमाचार्येण पृथक् रूपेण निर्मितमस्ति । अतः 'अन्तरयनो देशः' इत्यत्र णत्वं न भवति ।
index: 8.4.25 sutra: अयनं च
अन्तरयणमिति । अयेः, इणो वा ल्युटि रूपम् ।'कृत्यचः' इति सिद्धे इदमपि देशप्रतिषेधार्थं वचनम् ॥