छन्दस्यृदवग्रहात्

8-4-26 छन्दसि ऋदवग्रहात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Kashika

Up

index: 8.4.26 sutra: छन्दस्यृदवग्रहात्


पुर्वपदातिति वर्तते। ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये। नृमणाः। पितृयाणम्। अत्र हि नृमणाः, पितृयाणम् इति ऋकारोऽवगृह्यते। अवग्रहग्रहणं किमर्थमुच्यते, यावता संहिताधिकार आ अध्यायपरिसमाप्तेः इत्युक्तम्? विषयोपलक्षणार्थमवग्रहग्रहणम्। अवगृह्यमाणाद् यथा स्यात्, अनवगृह्यमाणात् मा भूत्। अपदान्ते च अवग्रहो न अस्ति।

Siddhanta Kaumudi

Up

index: 8.4.26 sutra: छन्दस्यृदवग्रहात्


ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ।

Padamanjari

Up

index: 8.4.26 sutra: छन्दस्यृदवग्रहात्


अवगृह्यतेउविच्छिद्य पठ।ल्ते इत्यवग्रहः, ऋच्चासाववग्रहश्च ऋदवग्रहः । ऋकाराद्, अवग्रहात्, पूर्वपदात् - इति तिस्रोऽपि समानाधिकरणाः पञ्चम्यः । तत्र ऋकारमात्रस्य पूर्वपदस्यासम्भवादृकारेण तदन्तविधिः - अवग्रहणभूतो य ऋकारस्तदन्तादिति । संहिताधिकाराच्च संहिताकाल एतेषां णत्वम्; पदकाले चावग्रहः क्रियते, तेनावग्रहयोगयत्वादृकारोऽवग्रह इत्युक्तः, न तु तद्दशापन्नः । तथा चावग्रहं दर्शयता णत्वं न प्रयुक्तम् । अनवगृह्यमाणादिति । अनवग्रहयोग्यादित्यर्थः । अपदादिति । पदे ह्यवग्रहः क्रियते, पदमत्र विच्छिद्यत इति दर्शनाय ॥