8-4-22 हन्तेः अत्पूर्वस्य पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
रषाभ्यामुपसर्गात् अत्पूर्वस्य हन्तेः नः णः
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वं तदैव भवति यदा नकारात् पूर्वमकारः आगच्छति ।
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
When the word हन् comes after an उपसर्ग containing a रेफ, the नकार of हन् is converted to णकार only if that नकार is preceded by an अकार, not otherwise.
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थात् निमित्तादुत्तरस्य णकार आदेशो भवति। प्रहण्यते। परिहण्यते। प्रहणनम्। परिहणनम्। अत्पूर्वस्य इति किम्? प्रघ्नन्ति। परिघ्नति। तपरकरणं किम्? चिणि प्राघानि। पर्यघानि।
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
(हन्तेः)उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् [(परिभाषा - ) अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा] इति न्यायं बाधित्वा एकाजुत्तरपदे <{SK307}> इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्यशस्विन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । [(परिभाषा - ) अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति] इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
अनेन सूत्रेण हन्-इत्यस्य नकारस्य णत्वं कदा भवितुमर्हति तस्य विषये नियमः प्रोक्तः अस्ति । यस्मिन् उपसर्गे रेफः अस्ति, तादृशात् उपसर्गात् परस्य हन्-धातोः नकारस्य णत्वम् तदा एव भवति, यदा नकारात् पूर्वम् ह्रस्वः अकारः वर्तते - इति अस्य सूत्रस्य आशयः । यथा -
1) 'प्र + हन्' इत्यस्य कर्मणि प्रयोगे लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'प्रहण्यते' इति भवति । अत्र हन्-धातोः नकारात् पूर्वम् ह्रस्वः अकारः विद्यते, अतः अत्र वर्तमानसूत्रेण णत्वं भवति । एवमेव 'परिहण्यते', 'प्रहणम्' (प्र + हन् + ल्युट्) , 'परिहणम्' - एतेषु सर्वेषु शब्देषु वर्तमानसूत्रेण णत्वं नियम्यते ।
2) परन्तु, 'प्र + हन्' इत्यस्यैव कर्तरि प्रयोगे लट्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् 'प्रघ्नन्ति' इति जायते । अत्र 'हन्' धातोः नकारस्य णत्वं न भवति, यतः नकारात् पूर्वः यः अकारः, तस्य अल्लोपोऽनः 6.4.134 इत्यनेन लोपः विधीयते ।
विशेषः - 'प्र + हन्' धातोः कर्तरि प्रयोगे लट् लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'प्रहन्ति' इति भवति । अत्र प्रक्रियायां 'प्र + हन् + ति' इति स्थिते आदौ नकारस्य नश्चापदान्तस्य झलि 8.3.24 इत्यनेन अनुस्वारादेशः भवति । अतः वर्तमानसूत्रेण नकारः नैव दृश्यते । अग्रे अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन अनुस्वारस्य पुनः नकारादेशः भवति । अयं पुनः प्राप्तः नकारः तु वर्तमानसूत्रार्थं असिद्धः अस्ति । अतः अत्र णत्वं न कृतं दृश्यते ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'अत्पूर्वस्य' इति तपरकरणम् कृतमस्ति । अतः ह्रस्व-अकारस्य विषये एव णत्वम् भवितुमर्हति । यदि नकारात् पूर्वः दीर्घः आकारः आगच्छति, तर्हि णत्वनिषेधः एव कर्तव्यः । यथा - 'प्र + हन्' धातोः लुङ्लकारस्य कर्मणि प्रयोेग प्रथमपुरुषैकवचस्य रूपम् 'प्राघानि' इति भवति । अत्र नकारात् पूर्वमाकारः अस्ति, अतः अत्र णत्वस्य प्रसक्तिः नास्ति ।
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
हन्तेरत्पूर्वस्य - नन्विह कथं न णत्वं, भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वस्य दुर्वारत्वात्, कृते ।ञप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात्, स्थानिवत्त्वाऽभावेऽपिप्रातिपदिकान्ततुम्विभक्तिषु चे॑त्यस्यकुमति चे॑त्यस्य वा दुर्वारत्वादिति प्राप्ते तद्वारणार्थंहन्तेरत्पूर्वस्ये॑ति सूत्रं विभज्य व्याचष्टे हन्तेः । 'रषाभ्यां नो णः' इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तात्स्थ्यात्ताच्छब्द्यम् । उपसर्गस्थादिति लभ्यते । तच्च रषयोः प्रत्येकमन्वेति । तदाह-उपसर्गस्थान्निमित्तादित्यादिना । निमित्तशब्देन रेफः षकारश्च विवक्षितः । प्रहण्यादिति । अत्र भिन्नपदस्थात्वादप्राप्ते णत्वे वचनम् । प्रकृतोपयुक्तमाह — अत्पूर्वस्य । हन्तेरित्यनुवर्तते । 'रषाभ्यां नो णः' इति च ।उपसर्गा॑दिति तु निवृत्तम् । हन्तेरत्पूर्वस्य नस्य णः स्यादिति लभ्यते । सिद्धे सत्यारम्भो नियमार्थस्तदाह — हन्तेरत्पूर्वस्यैवेत्यादिना । प्रघ्नन्तीति । हन्तेर्लट्, झिः, झोऽन्तः, शप्, लुक्गमहने॑त्युपधालोपः । 'हो हन्तेः' इति कुत्वम् । प्रघ्नतीति रूपम् । अत्र उपसर्गस्थरेफात्परत्वात् 'हन्तेः' इत्यनेन प्राप्तं णत्वम्अत्पूर्वस्ये॑ति नियमान्न भवति । 'वृत्रघ्न' इत्यत्र 'प्रातिपदिकान्ते' त्यादिणत्वं निवर्तते । ननुप्रातिपदिकान्तनुम्विभक्तिषु॑ च,एकाजुत्तरपदे णः॑,कुमति च॑,हन्तेरत्पूर्वस्ये॑ति सूत्रपाठक्रमः । ततश्चअनन्तरस्य विधि॑रिति न्यायेनअत्पूर्वस्ये॑ति नियमेनप्रघ्नन्ती॑त्यत्रहन्ते॑रित्यव्यवहितणत्वमेव निवर्तेत, नत्वन्यदित्यत आह — योगेति । यदिअत्पूर्वस्ये॑त्यनेन 'हन्तेः' इति णत्वमेव व्यावर्त्त्येत, तर्हिहन्तेरत्पूर्वस्ये॑त्येकमेव सूत्रं स्यात् । उपसर्गस्थान्निमित्तात्परस्य हन्तेरत्पूर्वस्य नस्य णत्वमित्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृत्तिसम्भवात् । अतो योगविभागसामर्थ्याण्णत्वमात्रस्यायं नियम इति विज्ञायत इत्यर्थः । एकाजुत्तरेति । 'कुमति च' इत्यस्यप्रातिपदिकान्ते॑त्यस्य चोपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवश्त्त्वादेकाच्त्वमुत्तरपदस्य बोध्यम् । नचपूर्वत्रासिद्धे न स्थानिवत् इति वाच्यम्,तस्य दोषः समयोगादिलोपलत्वणत्वेषु॑ इत्युक्तेः । ननु वृत्रघ्न इत्यत्र 'हो हन्तेः' इति कथं कुत्वं, पूर्वस्य विधावल्लोपस्य स्थानिवत्त्वादित्यत आह — नकारे पर इति । माधवमतं दूषयितुमनुवदति — यत्त्विति । तुः पूर्ववैषम्ये । वैकल्पिकमिति ।प्रातिपदिकान्ते ति विहितमित्यर्थः । तद्भाष्येति ।कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्यः । किं प्रयोजनम् । वृत्रघ्नः सुग्घः प्राघानि ।हन्तेरत्पूर्वस्ये॑ति सूत्रे अत्पूर्वग्रहणं न कर्तव्यम् इति अट्कुप्वा॑ङिति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात्प्रातिपदिकान्ते॑ति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । तद्विरोधान्माधवमतमुपेक्ष्यमित्यर्थः । एवमिति । वृत्रहन्शब्दवदित्यर्थः ।इन्हन्पूषार्यम्णां शौ॑,सौ चे ति दीर्घनियममात्रे दृष्टान्तो, न तु कुत्वादौ, असम्भवात् । शाङ्र्गमस्यास्तीत्यर्थे 'अत इनिठनौ' इति मत्वर्थीय इनिः । यशोऽस्यास्तीत्यर्थे 'अस्मायामेधारुआजः' इति विनिः । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । नन्वर्थवत्परिभाषया 'इन्हन्' इत्यत्रार्थवत एव इनो ग्रहणं, ततश्च विन्प्रत्यये इनोऽनर्थकत्वात्तस्य कथं ग्रहणमित्याशङ्क्य परिहरति — यशस्विन्नित्यादिना ।अनिनस्मन्निति । एतच्च 'येन विधिः' इति सूत्रे भाष्ये स्थितम् । राज्ञ॑ इत्यत्र अन् अर्थवान्, 'दाम्नः' इत्यत्र तु अनर्थकः ।शाङ्र्गी॑त्यत्र इन् अर्थवान्,यशस्वी॑त्यत्र तु अनर्थकः । 'सुपया' इत्यत्राऽस् अर्थवान्, 'सुरुआओता' इत्यत्र तु अनर्थकः । असन्तत्वाद्दीर्घः ।सुशर्मे॑त्यत्र मन् अर्थवान्,सुप्रथिमे॑त्यत्र त्वनर्थकः । 'मनः' इति न ङीप् । अर्यमन्शब्दे पूषन्शब्दे चाऽल्लोपे विशेष इत्याह-अर्यम्णीत्यादि । 'विभाषा ङिश्योः' इत्यल्लोपविकल्पः । शसादावचि तु नित्यमल्लोप उक्तप्राय इति भावः । मह्रते पूज्यत इत्यर्थे कनिप्रत्ययः । इकार उच्चारणार्थः । ककार इत् । अन्निति प्रत्ययः शिष्यते । धातोरवुगागमः । तत्र ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः, महधातोर्हस्य घश्चेति त्रयं निपात्यते ।
index: 8.4.22 sutra: हन्तेरत्पूर्वस्य
हन्तेरित्यवयवषष्ठी, अत्पूर्वो यस्मादिति बहुव्रीहिः, नकारोऽन्यपदार्थः । यद्यपि नकारविशेषणानि प्रथमया निद्दिश्यन्ते - अन्तः, उभाविति, तथापीह षष्ठ।ल निर्द्देशः कृतः । इदं हि न्याय्यं व्यतिक्रमोऽल्पः । प्रहण्यत इति । भावे, कर्मणि वा लट् । प्रघ्नन्तीति ।'गमहन' इत्युपधालोपः,'हो हन्तेः' इति कुत्वम् । अत्र'कुव्यवाये' इति प्रसङ्गः । प्राघानीति ।'चिण् भावकर्मणोः' इति चिण् । श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्यर्थः - प्रजङ्घनीति । अत्र हि चुत्वे कृते जकारेण व्यवायादेव न भविष्यति ॥