5-4-97 उपमानात् अप्राणिषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् शुनः
index: 5.4.97 sutra: उपमानादप्राणिषु
तत्पुरुषस्य शुनः उपमानात् अप्राणिषु टच्
index: 5.4.97 sutra: उपमानादप्राणिषु
उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयम् प्रत्ययः न विधीयते ।
index: 5.4.97 sutra: उपमानादप्राणिषु
उपमानवाची यः श्वन्शब्दोऽप्राणिषु वर्तते तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। उपमितं व्याघ्रादिभिः इति समासः। उपमानातिति किम्? न श्वा अश्वा लोष्टः। अप्राणिषु इति किम्? वानरः श्वेव वानरश्वा।
index: 5.4.97 sutra: उपमानादप्राणिषु
अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥
index: 5.4.97 sutra: उपमानादप्राणिषु
यस्मिन् तत्पुरुषसमासे 'श्वन्' इति शब्दः 'उपमानम्' अस्मिन् अर्थे प्रयुज्यते, तथा च यत्र समस्तपदेन प्राणिनः निर्देशः न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः क्रियते ।
यथा -
आकर्षः श्वा इव [A wooden object is just like a dog - शुनः प्रतिकृतिः इत्याशयः । अत्र उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2.1.56 इत्यनेन तत्पुरुषसमासः भवति ।]
→ आकर्ष + श्वन् + टच [वर्तमानसूत्रेण समासान्तः टच्-प्रत्ययः]
→ आकर्ष + श्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ आकर्षश्व
आकर्षः श्वा इव सः आकर्षश्व । A wooden instrument that resembles a dog is called आकर्षश्व.
एवमेव, फलकं श्वा इव = फलकश्वः इत्यपि सिद्ध्यति ।
अस्मिन् सूत्रे 'अप्राणिषु' इति निर्दिश्यते, अतः 'वानरः श्वा इव' (A monkey that looks just like a dog) इत्यत्र टच्-प्रत्ययः न भवति । वानरः श्वा इव सः वानरश्वा ।अत्र 'वानर + श्वन् → वानरश्वन्' इति समासः जायते ।
index: 5.4.97 sutra: उपमानादप्राणिषु
उपमानादप्राणिषु - उपमानादप्राणिषु । आकर्षः ओवेति । आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः — पञ्चाङ्गुलो दारुविशेषः ।उपमितं व्याघ्रादिभिः॑ इति समासः । टच् टिलोपः, आकर्षआ इति रूपम् । उपमानात्किम् । शुनो निष्क्रान्तो निःआआ ।
index: 5.4.97 sutra: उपमानादप्राणिषु
अश्वा लोष्ट इति। अत्र' नञस्तत्पुरुषात्' इति प्रतिषेधेन भाव्यम्, तस्मान्निः श्वा लोष्ट इति प्रत्युदाहर्तव्यम् ॥