5-4-58 कृञः द्वितीयतृतीयशम्बबीजात् कृषौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच्
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
द्वितीय-तृतीय-शम्ब-बीजात् कृषौ कृञः डाच्
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
'कर्षणम्' इत्यस्य सन्दर्भे प्रयुक्तेभ्यः 'द्वितीय', 'तृतीय', 'शम्ब' तथा 'बीज' एतेभ्यः शब्देभ्यः 'कृ' धातोः योगे स्वार्थे डाच्-प्रत्ययः भवति ।
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, न अन्यत्र। पुनः कृञ्ग्रहणम् भ्वस्त्योर्निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोति इत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्यर्थः। बीजाकरोति। सह बीजेन विलेहनं करोति इत्यर्थः। कृषौ इति किम्? क्वितीयं करोति पदम्।
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
'द्वितीय', 'तृतीय', 'शम्ब', तथा 'बीज' एते शब्दाः यदा 'कृ' इत्यस्य योगे 'कर्षणम्' (To plow a field) अस्मिन् अर्थे प्रयुज्यन्ते, तदा तेभ्यः स्वार्थे 'डाच्' प्रत्ययः भवति । यथा -
द्वितीय + डाच्
→ द्वितीय + आ [इत्संज्ञालोपः]
→ द्वितीय् + आ [टेः 6.4.143 इति टिलोपः]
→ द्वितीया
तृतीयं कर्षणं करोति इत्येव = तृतीया करोति ।
शम्बम् करोति (एकस्याम् दिशि कर्षणं कृत्वा ततः विरुद्धदिशि कर्षणं करोति इत्यर्थः । Plows a field second time in the reverse order.) = शम्बाकरोति ।
बीजेन सह कर्षति (Plows a field with seeds) इत्येव बीज + डाच् → बीजाकरोति ।
विशेषः -
वस्तुतः पूर्वसूत्रात् 'कृ-भू-अस्ति-योगे' इत्यस्य अनुवृत्तिः भवितुमर्हति । परन्तु अस्मिन् सूत्रे केवलम् 'कृ' इत्यस्य योगे एव प्रत्ययविधानम् करणीयमस्ति अतः 'कृ' इत्यस्य पुनर्ग्रहणं कृत्वा 'भू' तथा 'अस्' एतयोः निवृत्तिः क्रियते ।
अस्मिन् सूत्रे 'कृषौ' इति शब्देन कृषिविषयकम् 'कर्षण'कार्यम् गृह्यते, अतः तस्यैव निर्देशः सर्वेषु विग्रहवाक्येषु कृतः अस्ति ।
डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - बीजाकृतः / बीजाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'बीजा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'बीजा करोति' इत्येव वक्तव्यम्, न हि 'करोति बीजा' इति ।
स्मर्तव्यम् - इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'द्वितीयं कर्षणं करोति' आदयः ।
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ - कृञो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृञ एव योगे इति । कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः । 'मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवर्तते । बहुलोक्तेरिति ।डाचि बहुलं द्वे भवतः॑ इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोमे इति । 'वर्तते' इति शेषः । बीजेन सह कर्षतीति । आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति । तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम् ।
index: 5.4.58 sutra: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
कृषावभिधेयायामिति। कस्याभिधेयायाम्? द्विदीयादिशब्दानां डाजन्तानां कृञ्श्च। तद्दर्शयति - द्वितीयं कर्षणं विलेखनं करोतीत्यर्थ इति। प्रतिलोमं कर्षतीत्यर्थं इति। शम्बशब्दस्यात्र प्रातिलोम्ये वृत्तिः, कृञ्श्च कर्षणे। सह बीजेनेति। बीजशब्दस्य बीजावापसहिते विलेखने वृतेरयमर्थो भवति ॥