विनयादिभ्यष्ठक्

5-4-34 विनयादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनयादिभ्यः ठक्

Neelesh Sanskrit Brief

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति ।

Kashika

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनय इत्येवमादिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन प्रत्ययो विकल्प्यते। विनय। समय। उपायाद्घ्रस्वत्वं च। सङ्गति। कथञ्चित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। सम्प्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः।

Siddhanta Kaumudi

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनय एव वैनयिकः । सामयिकः ॥ (गणसूत्रम् -) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनयादिगणस्य शब्देभ्यः स्वार्थे 'ठक्' प्रत्ययः भवति ।

विनयादिगणः अयम् - विनय, समय, उपायाद् ह्रस्वत्वं च (गणसूत्रम्), सङ्गति, कथञ्चित्, अकस्मात्, समयाचार, उपचार, समाचार, व्यवहार, सम्प्रदान, समुत्कर्ष, समूह, विशेष, अत्यय ।

उदाहरणानि -

  1. विनयः इत्येव

= विनय + ठक्

→ विनय + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ वैनय + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ वैनय् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ वैनयिक

  1. समयः इत्येव सामयिकः ।

  2. सङ्गतिः इत्येव साङ्गतिकः ।

  3. कथञ्चित् इत्येव

= कथञ्चित् + ठक् [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ कथञ्चित् + क [इसुसुक्तान्तात् कः 7.3.51 इति 'क्' आदेशः]

→ काथञ्चित् + क [किति च 7.2.118 इति आदिवृद्धिः]

→ काथञ्चित्क

  1. अकस्मात् इत्येव अाकस्मात्क

  2. समूहः इत्येव सामूहिकः ।

स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'विनयादिगणस्य शब्दाः तादृशाः अपि प्रयोक्तुम् शक्यन्ते ।

Balamanorama

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


विनयादिभ्यष्ठक् - विनयादिभ्यः । उपायाद्ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे । ठक्, प्रकृतेदर्दीर्घस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते । वाचो व्याह्मतार्थायाम् ।इदमस्य वक्तव्य॑मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः । तदाह — संदिष्टार्थायामिति ।

Padamanjari

Up

index: 5.4.34 sutra: विनयादिभ्यष्ठक्


उपायाद् ह्रस्वत्वं चेति। उपायशब्दष्ठकमुत्पादयति, ह्रस्वत्वं चापद्यते। स च ह्रस्व आकारस्यैव भवति; अन्यस्याचः स्वत एव ह्रस्वत्वात्। अकस्मादित्यत्र पठ।ल्ते, तद्दकारान्तम्, तेन'हसुसुक्तान्तात्कः' इति कादेशो न भवति - आकस्मिकः, अव्ययत्वाट्टिलोपः ॥