कालाच्च

5-4-33 कालात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् अनित्ये रक्ते

Sampurna sutra

Up

index: 5.4.33 sutra: कालाच्च


अनित्ये वर्णे रक्ते च कालात् कन्

Neelesh Sanskrit Brief

Up

index: 5.4.33 sutra: कालाच्च


'काल' शब्दात् 'अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.4.33 sutra: कालाच्च


वर्ने च अनित्ये 5.4.31, रक्ते 5.4.32 इति द्वयमप्यनुवर्तते। कालशब्दातनित्ये वर्तमानात् रक्ते च कन्प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते कालकः पटः। कालिका शाटी।

Siddhanta Kaumudi

Up

index: 5.4.33 sutra: कालाच्च


वर्णे चानित्ये <{SK2099}> रक्ते <{SK2100}> इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.33 sutra: कालाच्च


'काल' इति कृष्णवर्णस्य अन्यत् नाम । (The word काल here refers to 'black color' and not the 'time') । अस्मात् शब्दात्' अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति । क्रमेण पश्यामः -

  1. यदि कस्यचन पदार्थस्य वर्णः मूलरूपेण कालः नास्ति, परन्तु प्रकृतिवशात् सः पदार्थः कञ्चित् समयम् यावत् कालवर्णस्य भासते, तर्हि तादृशस्य पदार्थस्य वर्णस्य निर्देशार्थम् 'काल' शब्दात् स्वार्थे कन्-प्रत्ययः भवति । यथा - अनित्यः कालः वर्णः स एव कालकः । An entity that is not always black in color, but turns black for some time, is described by the word कालक ।

यथा - लज्जया तस्य मुखम् कालकम् सञ्जातम् । His face turned black due to shame.

  1. 'रक्त' इत्युक्ते वर्णेन लिप्तम् (colored). । यत्र किञ्चन वस्तु मूलरूपेण कालवर्णस्य नास्ति परन्तु रक्तेन तस्य वर्णपरिवर्तनं कृत्वा कालवर्णः विधीयते, तत्र तादृशस्य वर्णस्य निर्देशार्थम् कालशब्दात् स्वार्थे कन्-प्रत्ययः भवति ।

यथा - कालेन रक्तम् कम्बलम् तत् कालकम् कम्बलम् ।

स्त्रीप्रत्ययान्तात् 'काली' शब्दात् अपि स्वार्थे कन्-प्रत्ययः अनेन सूत्रेण भवितुमर्हति । यथा -

वर्णेन रक्ता काली शाटिका

= काली + कन् + टाप् [अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ कालिक + आ [केऽणः 7.4.13 इति ह्रस्वादेशः]

→ कालिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'कालम् मुखम्' इति प्रयोगः अपि साधु ।

Balamanorama

Up

index: 5.4.33 sutra: कालाच्च


कालाच्च - कालाच्च । द्व्यमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति — कालकं मुखं वैलक्ष्येणेति । लज्जाऽसूयादिनेत्यर्थः । रक्ते उदाहरति — कालकः पट इति ।नील्यादिने॑ति शेषः ।

Padamanjari

Up

index: 5.4.33 sutra: कालाच्च


द्वयमप्यनुवर्तत इति। द्वयस्यापि स्वरितत्वात्, न त्वनन्तरं रक्तेऽ इत्येतदेवेत्यपिशब्दार्थः। वैलक्ष्येणेति। विलक्षस्य भावो वैलक्ष्यमुलज्जा। कालकः पट इति। नील्यादिना कालतामापादित इत्यर्थः ॥