5-4-33 कालात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् अनित्ये रक्ते
index: 5.4.33 sutra: कालाच्च
अनित्ये वर्णे रक्ते च कालात् कन्
index: 5.4.33 sutra: कालाच्च
'काल' शब्दात् 'अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति ।
index: 5.4.33 sutra: कालाच्च
वर्ने च अनित्ये 5.4.31, रक्ते 5.4.32 इति द्वयमप्यनुवर्तते। कालशब्दातनित्ये वर्तमानात् रक्ते च कन्प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते कालकः पटः। कालिका शाटी।
index: 5.4.33 sutra: कालाच्च
वर्णे चानित्ये <{SK2099}> रक्ते <{SK2100}> इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥
index: 5.4.33 sutra: कालाच्च
'काल' इति कृष्णवर्णस्य अन्यत् नाम । (The word काल here refers to 'black color' and not the 'time') । अस्मात् शब्दात्' अनित्यः वर्णः' तथा 'रक्तः' एतयोः सन्दर्भयोः स्वार्थे कन्-प्रत्ययः भवति । क्रमेण पश्यामः -
यथा - लज्जया तस्य मुखम् कालकम् सञ्जातम् । His face turned black due to shame.
यथा - कालेन रक्तम् कम्बलम् तत् कालकम् कम्बलम् ।
स्त्रीप्रत्ययान्तात् 'काली' शब्दात् अपि स्वार्थे कन्-प्रत्ययः अनेन सूत्रेण भवितुमर्हति । यथा -
वर्णेन रक्ता काली शाटिका
= काली + कन् + टाप् [अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ कालिक + आ [केऽणः 7.4.13 इति ह्रस्वादेशः]
→ कालिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनया महाविभाषया अत्र प्रत्ययः विकल्प्यते, अतः 'कालम् मुखम्' इति प्रयोगः अपि साधु ।
index: 5.4.33 sutra: कालाच्च
कालाच्च - कालाच्च । द्व्यमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति — कालकं मुखं वैलक्ष्येणेति । लज्जाऽसूयादिनेत्यर्थः । रक्ते उदाहरति — कालकः पट इति ।नील्यादिने॑ति शेषः ।
index: 5.4.33 sutra: कालाच्च
द्वयमप्यनुवर्तत इति। द्वयस्यापि स्वरितत्वात्, न त्वनन्तरं रक्तेऽ इत्येतदेवेत्यपिशब्दार्थः। वैलक्ष्येणेति। विलक्षस्य भावो वैलक्ष्यमुलज्जा। कालकः पट इति। नील्यादिना कालतामापादित इत्यर्थः ॥