अवक्षेपणे कन्

5-3-95 अवक्षेपणे कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


अवक्षेपणे कन्

Neelesh Sanskrit Brief

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


'अवक्षेपण' अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


अवक्षियते येन तदवक्षेपणम्। तस्मिन् वर्तमानात् प्रतिपदिकात् कन्प्रत्ययो भवति। व्याकरणकेन नाम त्वं गर्वितः। याज्ञिक्यकेन नाम त्वं गर्वितः। परस्य कुत्सार्थं यदुपादीयते तदिह उदाहरणम्। यत् पुनः स्वयम् एव कुत्सितं तत्र कुत्सिते 5.3.74 इत्यनेन कन्प्रत्ययो भवति, देवदत्तकः, यज्ञदत्तकः इति। प्रागिवीयस्य पूर्णोऽवधिः।

Siddhanta Kaumudi

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते <{SK2029}> इत्यस्य ॥। इति तद्धिताधिकारे प्रागिवीयप्रकरणम् ।

Neelesh Sanskrit Detailed

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


अवक्षेपण इत्युक्ते निन्दायाः करणम् (= यस्य निर्देेशं कृत्वा निन्दा क्रियते, तस्य नाम अवक्षेपण इति दीयते) । अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । यथा -

  1. 'व्याकरणेन नाम त्वं गर्वितः' (You have an ego of your knowledge of grammar) - अस्मिन् सन्दर्भे 'व्याकरण'शब्दात् वर्तमानसूत्रेण 'कन्' प्रत्ययं कृत्वा 'व्याकरणक' इति शब्दः सिद्ध्यति । 'व्याकरणकेन नाम त्वं गर्वितः' इत्युक्ते 'त्वम् व्याकरणेन गर्वितः असि' इत्येव ।

  2. 'याज्ञिक्येन नाम त्वं गर्वितः' ( You have ego of being a याज्ञिक) - अस्मिन् सन्दर्भे 'याज्ञिक्य' शब्दात् 'कन्' प्रत्ययं कृत्वा 'याज्ञिक्येन नाम त्वं गर्वितः' इति प्रयोगः सिद्ध्यति ।

ज्ञातव्यम् -

  1. यस्य कारणेन गर्वः जातः, तस्मात् प्रातिपदिकात् स्वार्थे प्रत्ययविधानमत्र कृतमस्ति । यथा, 'व्याकरणेन नाम त्वं गर्वितः' इत्यत्र 'व्याकरण' इति गर्वस्य मूलकारणम्, अतः 'व्याकरण' शब्दात् स्वार्थे कन्-प्रत्ययं कृत्वा 'व्याकरणक' इति शब्दः 'व्याकरण' अस्मिन्नेव अर्थे सिद्ध्यति । व्याकरणेन यः गर्वितः अस्ति, तस्य निर्देशः 'व्याकरणक' इत्यनेन न क्रियते - इति स्मर्तव्यम् । तथा च, स्वयं व्याकरणमत्र न निन्द्यते, अपितु व्याकरणस्य साहाय्येन यः गर्वं करोति तस्य अत्र निन्दा कृता अस्ति - इति स्मर्तव्यम् ।

  2. कुत्सिते 5.3.74 इत्यनेन सूत्रेण अपि निन्दायाम् एव प्रत्ययविधानम् भवति, परन्तु तत् विधानम् कर्मणः निर्देशं कारयति, न हि करणस्य । यथा - 'कुत्सितः देवदत्त' 'इत्युक्ते देवदत्तः स्वयमेव कुत्सितः अस्ति, न हि केनचित् विशिष्टकारणेन । The current sutra gives a प्रत्यय that gets attached to a 'करण', where as the sutra कुत्सिते 5.3.74 gives the प्रत्यय that gets attached to the कर्म । अस्यैव स्पष्टीकरणार्थम् भाष्येषु उक्तमस्ति - 'येन इतरः कुत्स्यते तद् इह उदाहरणम्' । The grammar is being used as an instrument of the निन्दा of someone else, hence the current sutra is applicable here. If grammar itself undergoes निन्दा, then we would have used कुत्सिते 5.3.74 - इत्याशयः ।

  3. कन् तथा क - द्वयोः प्रत्यययोः समानमेव रूपं सिद्ध्यति, परन्तु तयोर्मध्ये स्वरभेदः विद्यते । कन्-प्रत्ययान्तशब्दानामादिस्वरः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तः भवति । क-प्रत्ययान्तशब्दानां विषये तु आद्युदात्तश्च 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः भवति ।

स्मर्तव्यम् - अस्य सूत्रस्य विषये काशिकाकारः कुत्सिते 5.3.74 इत्यस्य प्रयोगे अपि कन्-प्रत्ययम् एव पाठयति । इदम् विधानम् प्रायः दोषपूर्णम्, यतः तत्वबोधिन्याम् 'अवक्षेपणे कन्। कुत्सिते तु कः। स्वरे विशेषः' इति स्पष्टरूपेण प्रतिपादितमस्ति ।

विशेषः - प्रागित्वात् कः 5.3.70 इत्यत्र प्रारब्धः 'क' प्रत्ययस्य अधिकारः अत्र समाप्यते ।

Balamanorama

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


अवक्षेपणे कन् - अपक्षेपणे कन् । व्याकरणकेन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितं, किं तु अधीतं सदध्येतृकुत्साहेतुभूतं गर्मावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा । तत्कथं व्याकरणमवक्षेपणं स्यात्, 'कुत्सित' इत्यनेन गतार्थं चेदमित्यत आह — येनेतर इति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः । * इति बालमनोरमायाम् प्रागिवीयानां पूर्णोऽवधिः । ***अथ प्राग्दीव्यतीयाः । — — — — — — —

Padamanjari

Up

index: 5.3.95 sutra: अवक्षेपणे कन्


अवक्षेपःउनिन्दा। व्याकरणकेनेति। यद्यपि व्याकरणं स्वतो वक्षेपणं न भवति, प्रत्ययौत वेदाह्घत्वात्प्रशंसनम्; तथापि यस्य तदवलेपमावहति तस्यावक्षेपणं भवत्येव। याज्ञीक्यकेन नामेति। याज्ञिकानामाम्नायो याज्ञिक्यमुकल्पसूत्रादि। परस्येत्यादिना कुत्सित इत्यस्यास्य च कनो विषयविभागं दर्शयति ॥