कुल्माषादञ्

5-2-83 कुल्माषात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तदस्मिन् अन्नं प्राये सञ्ज्ञायाम्

Sampurna sutra

Up

index: 5.2.83 sutra: कुल्माषादञ्


'तत् अन्नमस्मिन्' (इति) संज्ञायाम् कुल्माषात् प्राये अञ्

Neelesh Sanskrit Brief

Up

index: 5.2.83 sutra: कुल्माषादञ्


'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'कुल्माष'शब्दात् संज्ञायाः निर्देशार्थमञ् -प्रत्ययः भवति ।

Kashika

Up

index: 5.2.83 sutra: कुल्माषादञ्


कुल्माषशब्दातञ् प्रत्ययो भवति, तदस्मिन्नन्नं प्राये संज्ञायाम् 5.2.82 इत्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेण अन्नमस्याम् कौल्माषी पौर्णमासी।

Siddhanta Kaumudi

Up

index: 5.2.83 sutra: कुल्माषादञ्


कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.83 sutra: कुल्माषादञ्


'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् तदस्मिन्नन्नं प्राये संज्ञायाम् 5.2.82 अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते 'कुल्माष'(a certain type of grain) शब्दात् अस्य अपवादरूपेण 'अञ्' प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नमस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् -

कुल्माष + अञ्

→ कौल्माष + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कौल्माष् + अ [यस्येति च 6.4.148 इति अकारलोपः]

→ कौल्माष

→ कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इति ङीप्]

→ कौल्माष् + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ कौल्माषी

Balamanorama

Up

index: 5.2.83 sutra: कुल्माषादञ्


कुल्माषादञ् - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।

Padamanjari

Up

index: 5.2.83 sutra: कुल्माषादञ्


कुल्माषाःउमुद्गाः ॥