5-2-82 तदस्मिन् अन्नं प्राये सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
'तत् अन्नमस्मिन्' (इति) संज्ञायाम् प्राये कन्
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
'तत् अन्नम् बाहुल्येन विद्यते' इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
ततिति प्रथमासमर्थादस्मिनिति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं अन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहण तदन्तोपाधिः। गुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी। वटकेभ्य इनिर्वक्तव्यः। वटकिनी पौर्णमासी।
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ।<!वटकेभ्य इनिर्वाच्यः !> (वार्तिकम्) ॥ वटकिनी ॥
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
अस्य सूत्रस्य प्रयोगः भिन्नानाम् पौर्णमासीनाम् संज्ञानाम् निर्देशार्थम् भवति । कानिचानि उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -
अ) कस्यांश्चित् पौर्णमास्याम् 'गुडमिश्रिताः अपूपाः' प्राधान्येन पच्यन्ते - इति चिन्तयामः । Sweet pakoras are prepared specifically to celebrate a certain full-moon day. अस्यां स्थितौ - अस्यां पौर्णमास्याम् गुडापूपाः (= गुडमिश्रिताः अपूपाः प्रायेण (= प्रामुख्येन / बाहुल्येन) विद्यन्ते' इति प्रयोगः भवति । अस्मिन्नेव सन्दर्भे अस्याः पौर्णमास्याः निर्देशः 'गुडापूप + कन् → गुडापूपिका' इत्यनेन भवति । प्रक्रिया इयम् -
गुडापूप + कन्
→ गुडापूपक
→ गुडापूपक + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.14 इति टाप्]
→ गुडापूपिका [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इति इकारः]
गुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्याम् सा गुडापूपिका पौर्णमासी ।
आ) यस्याम् पौर्णमास्याम् तिलापूपाः (= तिलस्य अपूपाः) प्रायेण अन्नम्, सा तिलापूपिका पौर्णमासी ।
अत्र एकम् वार्त्तिकम् ज्ञेयम् - <!वटकेभ्य इनिर्वक्तव्यः!> । यस्यां पौर्णमास्याम् वटकाः (A type of parkoras made from grams) प्रायेण अन्नम्, सा वटकिनी पौर्णमासी । वटक + इनि → वटकिन् इति अत्र प्रातिपदिकम् ।
विशेषः - गुडापूपिका, तिलापूपिका, वटकिनी - एतानि पौर्णमास्याः विशिष्टानि नामानि पाणिनेः काले विद्यमानानि आसन् । एतेषाम् सिद्ध्यर्थम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति । अद्यतन काले अपि भिन्नासु प्रादेशिकभाषासु एतादृशाः शब्दाः विद्यन्ते एव । यथा - श्रावणमासस्य पौर्णमास्याः अपरम् नाम मराठीभाषायाम् 'नारळीपौर्णिमा' इति वर्तते ; अयम् निर्देशः 'नारिकेलस्य ओदनम् प्रायेण अन्नमस्यां पौर्णमास्याम्' इत्यस्मिन् अर्थे कृतः अस्ति ।
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
तदस्मिन्नन्नं प्राये संज्ञायाम् - तदस्मिन्नन्नं । प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव वटकिनीति । वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः ।
index: 5.2.82 sutra: तदस्मिन्नन्नं प्राये संज्ञायाम्
अन्नमुअब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाःउकृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रैबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति;'सप्तम्यां च न तं स्मृतौ' इति वचनात् ॥