वाचो ग्मिनिः

5-2-124 वाचः ग्मिनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


'तत् अस्य, अस्मिन् अस्तीति' (इति) वाचः ग्मिनिः

Neelesh Sanskrit Brief

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वाच्' शब्दात् प्रथमासमर्थात् 'ग्मिनि' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


वाच्शब्दात् ग्मिनिः प्रत्ययो भवति मत्वर्थे। वाग्मी, वाग्मिनौ, वाग्मिनः।

Siddhanta Kaumudi

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


वाग्ग्मी ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


वाग्ग्मी॥

Neelesh Sanskrit Detailed

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वाच्' शब्दात् वर्तमानसूत्रेण 'ग्मिनि' प्रत्ययः भवति । प्रशस्ता वाक् अस्य अस्ति सः वाग्ग्मी । One who can speak fluently इत्याशयः । प्रक्रिया इयम् -

वाच् + ग्मिनि

→ वाच् + ग्मिन् [इकारः उच्चारणार्थः, तस्य लोपः । अङ्गस्य स्वादिष्वसर्वमानस्थाने 1.4.17 इति पदसंज्ञा]

→ वाक् + ग्मिन् [चोः कुः 8.2.30 इति कुत्वे ककारः]

→ वाग् + ग्मिन् [झलां जशोऽन्ते 8.2.39 इति पदान्तककारस्य गकारः]

→ वाग्ग्मिन्

अत्र तद्धितान्ते शब्दे द्वयोः गकारयोः श्रवणम् भवतीति ज्ञातव्यम् ।

स्मर्तव्यम् -

  1. 'ग्मिनि' इत्यत्र आदिस्थः गकारः इत्संज्ञकः नास्ति, यतः तद्धितप्रत्ययेषु आदिस्थस्य कवर्गीयवर्णस्य इत्संज्ञा न भवति ।

  2. 'ग्मिनि' इत्यत्र नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति निर्देशयितुम् स्थापितः अस्ति । प्रक्रियायां तस्य लोपः भवति ।

Balamanorama

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


वाचो ग्मिनिः - वाचोग्मिनिः । वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम् । प्रत्यये गकारोच्चारणं तुप्रत्यये भाषाया॑मित्यनुनासिकाऽभावार्थम् ।

Padamanjari

Up

index: 5.2.124 sutra: वाचो ग्मिनिः


वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च ठनचि चऽ इति द्विर्वचनम्,'दीर्घादाचार्याणाम्' इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि'यरो' नुनासिकेऽ'प्रत्यये भाषायां नित्यवचनम्' इति नित्यमनुनासिकः प्राप्नोति, तथा - वाङ्भयम्, त्वङ्भयमिति ॥