5-1-85 सभायाः खः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्
index: 5.1.85 sutra: समायाः खः
'तमधीष्टः भृतः भूतः भावी' (इति) समायाः खः
index: 5.1.85 sutra: समायाः खः
द्वितीयासमर्थात् 'समा'शब्दात् 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु ख-प्रत्ययः भवति ।
index: 5.1.85 sutra: समायाः खः
अधीष्टाऽदयश्चत्वारोऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयास्मार्थादधीष्टादिषु अर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु तेन निर्वृत्तम् 5.1.79 इति सर्वत्र अनुवर्तयन्ति। समया निर्वृत्तः समीनः।
index: 5.1.85 sutra: समायाः खः
समामधीष्टो भृतो भूतो भावी वा समीनः ॥
index: 5.1.85 sutra: समायाः खः
तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यनेन द्वितीयासमर्थात् शब्दात् 'अधीष्टः' / 'भृतः' / 'भूतः' तथा 'भावी' एतेषु अर्थेषु औत्सर्गिकः ठञ्-प्रत्ययः उक्तः अस्ति । तं बाधित्वा 'समा' (= 'वर्षम्' इत्यर्थः) शब्दस्य विषये वर्तमानसूत्रेण ख-प्रत्ययः विधीयते । चतुर्षु अपि अर्थेषु 'समा + ख → समीन' इति रूपम् सिद्ध्यति । यथा -
समामधीष्टः समीनः अध्यापकः । एकवर्षं यावत् सत्कारपूर्वकम् येन सह व्यापारः क्रियते, सः समीनः अध्यापकः ।
समाम् भृतः समीनः सेवकः । एकवर्षं यावत् वेतनं दत्त्वा यस्मात् कार्यम् क्रियते, सः समीनः सेवकः ।
समाम् भूतः समीनः ज्वरः । एकवर्षं यावत् यः अविद्यत, सः समीनः ज्वरः ।
समाम् भावी समीनः उत्सवः । एकवर्षं यावत् यः भविष्यतिः, सः समीनः उत्सवः ।
सर्वत्र प्रक्रिया इयम् -
समा + ख
→ समा + ईन [आयनेयीनियीयः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन-आदेशः]
→ सम + ईन [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः]
→ सम् + ईन [यस्येति च 6.4.148 इति अकारलोपः]
→ समीन
अस्य सूत्रस्य विषये काशिकाकारः वदति - 'केचित् तु तेन निर्वृत्तम् 5.1.79 इति सर्वत्र अनुवर्तयन्ति' । इत्युक्ते, केषाञ्चन मतेन 'समा' शब्दात् वर्तमानसूत्रेण उक्तः ख-प्रत्ययः तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यस्य विषये तु भवत्येव, परन्तु तेन निर्वृत्तम् 5.1.79 ) इत्यस्यविषये अपि भवति। यथा - समया निर्वृत्तम् समीनम् (एकवर्षम् यावता कालेन निष्पादितम् - इत्यर्थः) ।
ज्ञातव्यम् - अत्र तमधीष्टो भृतो भूतो भावी 5.1.80 इत्यस्मात् 'अधीष्टः', 'भृतः' तथा 'भावी' एते शब्दाः मण्डूकप्लुत्या स्वीक्रियन्ते । 'तम्' तथा 'भूतः' एतौ शब्दौ तु पूर्वसूत्रे अपि अनुवर्तेते, अतः तस्मात् अत्रापि तौ स्वीक्रियेते ।
index: 5.1.85 sutra: समायाः खः
समायाः खः - समायाः खः । मण्डूकप्लुत्यातमधीष्टो भृतो भूतो भावी॑ति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः ।
index: 5.1.85 sutra: समायाः खः
सर्वत्रेति। पूर्वत्र, अत्र, परत्र च। तेन परिजय्य-लभ्य-कार्य-सुकरमिति यावत् ॥