उत्तरपथेनाहृतं च

5-1-77 उत्तरपथेन आहृतं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् गच्छति

Sampurna sutra

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


उत्तरपथेन आहृतम्, गच्छति च (इति) समर्थानाम् प्रथमात् परः ठञ्-प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


तृतीयासमर्थात् 'उत्तरपथ' शब्दात् 'आहृतम्' तथा 'गच्छति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दाद् तृतीयासमर्थाताहृतम् इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसमुच्चये, गच्छतीति च। अत्र अपि तृतीया एव समर्थविभक्तिः। उत्तरपथेनाऽहृतम् औत्तरपथिकम्। उत्तरपथेन गच्छति औत्तरपथिकः। आहृतप्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदादुपसङ्ख्यानम्। वारिपथेन आहृतम् वारिपथिकम्। वारिपथेन गच्छति वारिपथिकः। जङ्गलपथेन आहृतम् जाङ्गलपथिकम्। जङ्गलपथेन गच्छति जाङ्गलपथिकः। स्थलपथेन आहृतम् स्थालपथिकम्। स्थलपथेनगच्छति स्थालपथिकः। कान्तारपथेन आहृतम् कान्तारपथिकम्। कान्तारपथेन गच्छति कान्तारपथिकः। अजपथशङ्कुपथाभ्यां च उपसङ्ख्यानम्। अजपथेन आहृतमाजपथिकम्, गच्छति वा आजपथिकः। शङ्कुपथेन आहृतम् शाङ्कुपथिकम्। गच्छति वा शाङ्कुपथिकः। मधुकमरिचयोरण् स्थलात्। स्थलपथेन आहृतम् स्थालपथं मधुकम्।

Siddhanta Kaumudi

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ।<!आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् !> (वार्तिकम्) ॥ वारिपथिकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


आदौ सूत्रे विद्यामानानां शब्दानामर्थम् पश्यामः -

  1. उत्तरपथ - उत्तरस्यां दिशि विद्यमानः मार्गः 'उत्तरपथ' नाम्ना ज्ञायते ।Northern road इत्यर्थः ।

  2. आहृत - 'आ + हृ' इत्यस्य क्त-प्रत्ययान्तरुपम् । 'आनीतम्' (brought) बइति अर्थः ।

  3. गच्छति - गम्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ।

अतः अस्य सूत्रस्य अर्थः अयम् - 'उत्तरपथेन (= उत्तरमार्गेण) आनीतम्' अस्मिन् अर्थे, तथा 'उत्तरपथेन गच्छति' अस्मिन् अर्थे 'उत्तरपथ'शब्दात् ठञ्-प्रत्ययः भवति । यथा -

  1. उत्तरपथेन आनीतः औत्तरपथिकः अश्वः ।

  2. उत्तरपथेन गच्छति सः औत्तरपथिकः रथः ।

अत्र वार्त्तिकत्रयम् ज्ञातव्यम् -

  1. <!आहृतप्रकरणे वारि-जङ्गल-स्थल-कान्तार-पूर्वपदाद् उपसङ्ख्यानम्!> । इत्युक्ते, यदि पूर्वपदम् 'वारि' / 'जङ्गल' / 'स्थल' / 'कान्तार' एतेषु किञ्चन अस्ति, तर्हि अपि पथिन्-शब्दात् 'आहृतम्' तथा 'गच्छति' एतयोः अर्थयोः ठञ्-प्रत्ययः भवति । यथा -

अ) वारिपथेन (= जलमार्गेन, through road made of water) आहृता गच्छति वा सा वारिपथिकी नौका ।

आ) जङ्गलपथेन (= वनमार्गेन, through the jungle) आहृतः गच्छति वा सः जाङ्गलपथिकः रथः ।

इ) स्थलपथेन (=स्थलमार्गेन) आनीतः गच्छति वा सः स्थालपथिकः व्याघ्रः ।

ई) कान्तारपथेन (= गहनम् वनम् 'कान्तार'नाम्ना ज्ञायते, तेन मार्गेण,through the deep forest) आनीतः गच्छति वा सः कान्तारपथिकः अश्वः ।

  1. <!अजपथ-शङ्कुपथाभ्यां च उपसङ्ख्यानम्!> । अजपथेन आनीतः गच्छति वा सः आजपथिकः । शङ्कुपथेन आनीतः गच्छति वा सः शाङ्कुपथिकः ।

  2. <!मधुक-मरिचयोः अण् स्थलात्!> । इत्युक्ते, मधुक (honey) तथा मरिच (pepper) एतयोः विषये 'स्थलपथेन आनीतम्' अस्मिन् अर्थे अण्-प्रत्ययः अपि भवति । स्थलपथेन आनीतः स्थालपथम् मधुकम् मरिचम् वा । (मधुकः मरिचः वा स्वयम् गमनक्रियां न करोति अतः अत्र 'गच्छति' अयमर्थः नापेक्षते) ।

Balamanorama

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


उत्तरपथेनाहृतं च - उत्तरपथेनाह्मतं च । उत्तरपथशब्दात्तृतीयान्तादाहृतमित्यर्थे, गच्छतीत्यर्थे च ठञ्स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार — एतत्पूर्वात्पथिन्शब्दात्तृतीयान्तादाहृतमिति, गच्छतीति चार्थे ठञित्यर्थः । वारिपथेन गच्छति, आह्मतं वेत्यर्थः । जाङ्गलपाथिकः, स्थालपथिकः, कान्तारपथिकः ।

Padamanjari

Up

index: 5.1.77 sutra: उत्तरपथेनाहृतं च


चकारः प्रत्ययार्थसमुच्चय इति। प्रत्ययार्थमात्रसमुच्चये, न यु समर्थविभक्तियुक्तस्य वाक्यार्थस्येत्यर्थः।'तस्य व्याख्यान इति च' इतिवद् वाक्यार्थपरामशिन इतिशब्दस्याभावदिति भावः। तेन किं सिद्धं भवति ? इत्याह - अत्रापीति। द्वितीयपक्षे चाक्रान्तेऽनाक्रान्ते च प्रकृत्यर्थे प्रत्ययः स्यात्, आक्रान्त एव तु भवति। वारिजङ्गलेत्यादि। वार्यादीनि पूर्वपदानि यस्मिन्प्रातिपदिके तत्मात्पथिन्शब्दान्तादित्यर्थः। अजपथशंकुपथाभ्यां चेति। पूर्वस्मिन्नेववाक्येऽजशंकुशब्दौ पठितव्यौ, तथा तु न कृतमित्येव। मधुमरिचयोरण् स्थलादिति। स्थलशब्दोतरो यः पथिन्-शब्दः, तदन्तान्मधुमरिचयोरभिधेययोरण् भवति। स्थलपथेनाहृतमिति। गच्छत्यर्थे तु प्रत्ययो न दर्शितः; मुख्यगमनासम्भवात्। स्थालपथं मधुकमिति। मधुमरिचयोरन्यतरनिर्णयायानुप्रयोगो न विरुद्धः ॥