तस्य च दक्षिणा यज्ञाख्येभ्यः

5-1-95 तस्य च दक्षिणा यज्ञाख्येभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


'तस्य दक्षिणा' (इति) यज्ञाख्येभ्यः समर्थानां प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


'दक्षिणा' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः यज्ञवाचिभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणा इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी। आख्याग्रहणमकालादपि यज्ञवाचिनो यथा सयातिति। इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि 7.3.17 इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः।

Siddhanta Kaumudi

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


'यज्ञाख्य' इत्युक्ते 'यज्ञस्य नाम' (यज्ञस्य आख्या यज्ञाख्यः) । षष्ठीसमर्थात् यज्ञस्य नामवाचिनः प्रातिपदिकात् दक्षिणायाः निर्देशं कर्तुमनेन सूत्रेण ठञ् प्रत्ययः भवति ।

कानिचन उदाहरणानि एतानि -

  1. अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इति ङीप् ।

  2. वाजपेयस्य दक्षिणा वाजपेयिकी ।

  3. राजसूयस्य दक्षिणा राजसूयिकी ।

  4. द्वादशाहस्य दक्षिणा द्वादशाहिकी ।

ज्ञातव्यम् - वस्तुतः अत्र 'कालात्' इत्यस्य अधिकारः प्रचलति । अतः ये यज्ञवाचकाः शब्दाः कालवाचकाः अपि सन्ति (यथा - द्वादशाह = द्वादशानि दिनानि यावत् क्रियमाणः यज्ञः) तेभ्यः एव अस्य सूत्रस्य प्रसक्तिः स्यात् । परन्तु वस्तुतः अस्य सूत्रस्य प्रयोगः सर्वेभ्यः यज्ञवाचिभ्यः शब्देभ्यः इष्यते । अतएव अस्मिन् सूत्रे 'यज्ञाख्य' इति स्पष्टरूपेण उक्तमस्तीति व्याख्यानेषु स्पष्टीक्रियते । यथा, काशिकाकारः वदति - 'आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति' । इत्युक्ते, 'आख्या' अस्य शब्दस्य प्रयोगेण पाणिनिः एतत् स्पष्टीकरोति यत् अत्र सर्वेषाम् यज्ञानाम् नामानि ग्रहीतव्यानि - इति ।

Balamanorama

Up

index: 5.1.95 sutra: तस्य च दक्षिणा यज्ञाख्येभ्यः


तस्य च दक्षिणा यज्ञाख्येभ्यः - तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यष्ठञ्स्यादित्यर्थः । द्वादसाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुद्र्वादशाहः । तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः ।काला॑दित्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमितितदस्य परिमाण॑मिति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ्न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाऽभावादित्यत आह — आक्याग्रहणादकालादपीति । अन्यथा 'यज्ञेभ्य' इत्येव सिद्धे आख्याग्रहणवैयथ्र्यादिति भावः । वस्तुतस्तु 'यज्ञेभ्य' इत्येवाक्तौ कालादित्यधिकाराद्द्वादशाहादिशब्देभ्य एव स्यान्नतु अग्निष्टोमादिशब्देभ्यः । आख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् ।