व्युष्टादिभ्योऽण्

5-1-97 व्युष्टादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् तत्र दीयते कार्यं

Sampurna sutra

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


'तत्र दीयते, कार्यम्' (इति) व्युष्टादिभ्यः अण्

Neelesh Sanskrit Brief

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


व्युष्टादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः 'दीयते' तथा 'कार्यम्' एतयोः अर्थयोः अण् प्रत्ययः भवति ।

Kashika

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यम् इत्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यम् वा वैयुष्टम्। नैत्यम्। अण्प्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानम्। आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्र एव ते पठितव्याः। व्युष्ट। नित्य। निष्क्रमण। प्रवेशन। तीर्थ। सम्भ्रम। आस्तरण। सङ्ग्राम। सङ्घात। अग्निपद। पीलुमूल। प्रवास। उपसङ्क्रमण। व्युष्टादिः।

Siddhanta Kaumudi

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


॥ अथ तद्धिताधिकारे ठञ्विधिप्रकरणम् ॥

व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ।<!अग्निपदादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


'दीयते' तथा 'कार्यम्' (= करणीयम् / कर्तुम् शक्यम्) एतयोः अर्थयोः व्युष्टादिगणस्य शब्देभ्यः अण् प्रत्ययः विधीयते ।

व्युष्टादिगणः अयम् - व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, सम्भ्रम, आस्तरण, सङ्ग्राम, सङ्घात, अग्निपद, पीलुमूल, प्रवास, उपसङ्क्रमण ।

उदाहरणानि -

  1. व्युष्टे (दिने / प्रभाते) दीयते कार्यम् वा तत् वैयुष्टम् । प्रकिया इयम् -

व्युष्ट + अण्

→ व् ऐ य् उ ष्ट + अ [ 'व्युष्ट' अयम् शब्दः 'वि + उष् + क्त' इति निर्मितः अस्ति अतः अत्र यकारः पदान्तः अस्ति । अस्यां स्थितौ तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धौ प्राप्तायां तां बाधित्वा न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् 7.3.3 इति ऐच् आगमः भवति ।]

→ वैयुष्ट् + अ [यस्येति च 6.4.148 इति अकारलोपः]

→ वैयुष्ट

  1. नित्यम् दीयते कार्यम् वा तत् नैत्यम् ।

  2. तीर्थे दीयते कार्यम् वा तत् तैर्थम् ।

  3. अग्निपदे दीयते कार्यम् वा तत् आग्निपदम् ।

ज्ञातव्यम् - कौमुदीकारः अत्र एकम् वार्त्तिकम् पाठयति - <!अग्निपदादिभ्य उपसंख्यानम् !> । इत्युक्ते, 'अग्निपद', 'पीलुमुल' एतयोः विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति - इति । कौमुदीकारस्य मतेन एतौ शब्दौ व्युष्टादिगणे न विद्येते, अतः एतयोः विषये विशिष्टम् वार्त्तिकम् कृतमस्ति । परन्तु काशिकाकारः तु एतौ शब्दौ व्युष्टादिगणे एव पाठयति, अतः तस्य मतेन अस्य वार्त्तिकस्य आवश्यकता एव न वर्तते ।

Balamanorama

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


व्युष्टादिभ्योऽण् - अथ ठञ्विधिर्निरूप्यते — व्युष्टादिभ्योऽण् ।तत्र च दीयते कार्य॑मित्यनुवर्तते । दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः । व्युष्टं — प्रभातम् । वैयुष्टमिति । अणिन य्वाभ्या॑मित्यैच् ।

Padamanjari

Up

index: 5.1.97 sutra: व्युष्टादिभ्योऽण्


प्युष्टशब्दः कालवाची दिवसमुखे वर्तते, तत्साहचर्यान्नित्यशब्दस्यापि कालवाचिनो ग्रहणम्, नाकासादिवृतेः। तत्र चात्यन्तसंयोगे द्वितीया भवतीति सप्तम्यधिकरेऽपि द्वितीयान्तात्प्रत्ययः। नित्यं दीयते कार्यं वा नैत्यम्। ठणप्रकरणेऽग्रिपदादिभ्य उपसंख्यानम्ऽ इत्येतत्प्रत्याचष्टे - न वक्तव्यमिति। न कर्तव्यमित्यर्थः। कथमित्याह - अत्रेव पठितव्यास्त इति। आदिशब्दः प्रकारवाच्याश्रयणीय इत्युक्तं भवति; अन्यथा तत्रैव पठयेरन्, उपसंख्यानं वा क्रियेत, को विशेषः ? अण्ग्रहणमनर्थकं भववदित्यनुवतिष्यते, तेनाणेव भविष्यति। न चैवं व्युष्टनित्यशब्दाभ्याम्'कालाट्ठञ्' इत्यस्य प्रसङ्गः, पूर्वेणैव ठञः सिद्धत्वात् ? सत्यम्; ठादिशब्दः प्रकारवाचीऽ इत्युक्तम्, तत्र यदी वृद्धेष्वप्येतत्कदाचिप्रवर्तते, तदा च्छः स्यात्। पठितेषु तु नास्ति दोषः ॥