5-1-68 पात्रात् घन् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च
index: 5.1.68 sutra: पात्राद्घंश्च
'तत् अर्हति' (इति) पात्रात् घन् यत् च
index: 5.1.68 sutra: पात्राद्घंश्च
'अर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् पात्रशब्दात् घन् तथा यत् प्रत्ययः भवतः ।
index: 5.1.68 sutra: पात्राद्घंश्च
पात्रशब्दाद् घन् प्रत्ययो भवति चकाराद् यत् च, तदर्हति इत्यस्मिन्नर्थे। ठक्ठञोरपवादः। पात्रं परिमाणमप्यस्ति। पात्रमर्हति पात्रियः। पात्र्यः।
index: 5.1.68 sutra: पात्राद्घंश्च
चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥
index: 5.1.68 sutra: पात्राद्घंश्च
'पात्रमर्हति सः' अस्मिन् अर्थे पात्रशब्दात् घन् तथा यत्-प्रत्ययौ भवतः । यथा -
= पात्र + घन्
→ पात्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]
→ पात्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ पात्रिय
प्रत्यये इत्संज्ञकः नकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । ञ्नित्यादिर्नित्यम् 6.1.197 अनेन सूत्रेण 'पात्रिय' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् ।
= पात्र + यत्
→ पात्र् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ पात्र्य
प्रत्यये इत्संज्ञकः तकारः स्वरनिर्देशार्थम् स्थापितः अस्ति । यतोऽनावः 6.1.197 अनेन सूत्रेण 'पात्र्य' शब्दस्य आदिस्वरः उदात्तः भवेत्, इति अस्य प्रयोजनम् ।
स्मर्तव्यम् -
'पात्र'शब्दः परिमाणवाची अपि अस्ति, तथा च भाजन (container) वाची अपि अस्ति । अतः अनेन सूत्रेण विहितौ घन्/ यत् प्रत्ययौ 'परिमाणम्' अस्मिन् अर्थे ठञ्-प्रत्ययं बाधित्वा, तथा च 'भाजनम्' अस्मिन् अर्थे ठक्-प्रत्ययं बाधित्वा विधीयन्ते ।
अस्य सूत्रस्य आशयम् न्यासकारः इत्थम् वदति - चाण्डालादयः पात्रे भोजनम् खादन्ति चेत् तत् पात्रम् 'अशुद्धम्' जायते, तस्य अग्रे क्षालनेन अपि शुद्धिः न भवति । अतः चाण्डालादीन् अन्नदानम् कर्तव्यमस्ति चेत् तेभ्यः पात्रम् पुनः नः स्वीक्रीयते, इत्युक्ते पात्रदानमपि भवति । अतः 'पात्रमर्हति सः पात्रियः पात्र्यः वा चाण्डालः' इति प्रयोगः कियते ।
index: 5.1.68 sutra: पात्राद्घंश्च
पात्राद्घंश्च - पात्राद्धंश्च । पात्रियः प्रात्र्य इति । पात्रमर्हतीत्यर्थः ।
index: 5.1.68 sutra: पात्राद्घंश्च
ठक्ठञोरपवाद इति। तत्र ठकोऽपवादत्वमुपपादयति - पात्रं परिमाणमप्यस्तीति। भाजनविशेषस्तु प्रसिद्ध एव, तत्र ठकोऽपवादः, परिमाणवचने तु ठञ इत्यर्थः। पात्रिय इति। पात्रपरिमितं तण्डुलादिकं यः स्थाल्यादिरर्हति, सम्भवनधारणक्षमत्वात्, स एवमुच्यते। येन वा भुक्ते भोजनभाजनं संस्कारेण न शुद्ध्यति ॥