छन्दसि च

5-1-67 छन्दसि च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च

Sampurna sutra

Up

index: 5.1.67 sutra: छन्दसि च


'तत् अर्हति' (इति) छन्दसि यत्

Neelesh Sanskrit Brief

Up

index: 5.1.67 sutra: छन्दसि च


'अर्हति' अस्मिन् अर्थे वेदेषु भिन्नेभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 5.1.67 sutra: छन्दसि च


प्रातिपदिकमात्राच् छन्दसि विषये तदर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठञादीनामपवादः। उदक्या वृत्तयः। यूप्यः पलाशः। गर्त्यो देशः।

Siddhanta Kaumudi

Up

index: 5.1.67 sutra: छन्दसि च


प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.67 sutra: छन्दसि च


'अर्हति' अस्मिन् अर्थे दण्डादिभ्यः 5.1.66 इत्यनेन दण्डादिगणस्य शब्देभ्यः यत्-प्रत्यये प्राप्ते; वेदेषु तु अन्येभ्यः प्रातिपदिकेभ्यः अपि यत्-प्रत्ययः कृतः दृश्यते । तस्य समर्थनार्थम् एतत् सूत्रम् निर्मितमस्ति । यथा -

  1. यथा - ऋग्वेदः 1.91.20 - सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ।

अत्र विद्यमानः 'सादन्य' शब्दः यत्-प्रत्ययान्तः अस्ति = सादनम् (सदनम् / गृहम् इत्यर्थः) अर्हति सः = सादन + यत् → सादन्य ।

  1. कौषितकीब्राह्मणे दशमाध्याये - 'अथ यूप्य एको द्रव्य एको गर्त्य एकः' । अत्र त्रिवारम् यत्-प्रत्ययः 'अर्हति' अस्मिन् अर्थे कृतः अस्ति - यूपम् (बलिम्) अर्हति सः यूप्यः । द्रवम् अर्हति सः द्रव्यः । गर्तमर्हति सः गर्त्यः ।