तस्येश्वरः

5-1-42 तस्य ईश्वरः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् सर्वभूमिपृथिवीभ्याम् अणञौ

Sampurna sutra

Up

index: 5.1.42 sutra: तस्येश्वरः


तस्य ईश्वरः (इति) सर्वभूमिपृथिवीभ्यामणञौ

Neelesh Sanskrit Brief

Up

index: 5.1.42 sutra: तस्येश्वरः


'ईश्वरः' अस्मिन् अर्थे षष्ठीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.42 sutra: तस्येश्वरः


तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन् विषये। सर्वभूमेः ईश्वरः सार्वभौमः। पार्थिवः। षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये। अन्यथा संयोगोत्पाताविव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत।

Siddhanta Kaumudi

Up

index: 5.1.42 sutra: तस्येश्वरः


Laghu Siddhanta Kaumudi

Up

index: 5.1.42 sutra: तस्येश्वरः


सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.42 sutra: तस्येश्वरः


'ईश्वरः' इत्युक्ते स्वामी । षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् 'पृथिवी'शब्दात् च 'ईश्वरः' अस्मिन् अर्थे क्रमशः अण् तथा अञ्-प्रत्ययौ भवतः । यथा -

  1. सर्वभूमेः ईश्वरः सः = सर्वभूमि + अण् → सार्वभौमः । सर्वभूमेः यः राजा वा सः सार्वभौमः राजा । अत्र अनुशतिकादीनां च 7.3.20 इति उभयपदवृद्धिः भवति ।

  2. पृथिव्याः ईश्वरः सः = पृथिवी + अण् → पार्थिव ।

ज्ञातव्यम् -

  1. वस्तुतः अत्र तस्य निमित्तं संयोगोत्पातौ 5.1.38 इत्यस्मात् 'तस्य' इति अनुवर्तते । परन्तु अस्मिन् सूत्रे पुनः 'तस्य' इति स्वीकृतमस्ति । अयं पुनर्ग्रहणम् 'अर्थभेदम्' दर्शयति । इत्युक्ते, यद्यपि पूर्वसूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतयोः अनुवृत्तिः क्रियते, तथापि 'तस्येश्वरः' तथा 'तस्य निमित्तं संयोगोत्पातौ' एतौ द्वौ भिन्नौ अर्थौ स्तः , समानौ न; एतत् दर्शयितुमत्र 'तस्य' इत्यस्य ग्रहणं कृतमस्ति । यदि एतत् न क्रियते चेत् 'सर्वभूमेः निमित्तः यः ईश्वरः' इति असमीचिनः अर्थः जायेत । तत् तथा मा भूत् अतएव आचार्यः अत्र 'तस्य' इत्यस्य पुनर्ग्रहणं करोति ।

  2. अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते ।

Balamanorama

Up

index: 5.1.42 sutra: तस्येश्वरः


तस्येश्वरः - तस्येआरः ।