5-1-42 तस्य ईश्वरः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् सर्वभूमिपृथिवीभ्याम् अणञौ
index: 5.1.42 sutra: तस्येश्वरः
तस्य ईश्वरः (इति) सर्वभूमिपृथिवीभ्यामणञौ
index: 5.1.42 sutra: तस्येश्वरः
'ईश्वरः' अस्मिन् अर्थे षष्ठीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ्-प्रत्ययः भवति ।
index: 5.1.42 sutra: तस्येश्वरः
तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन् विषये। सर्वभूमेः ईश्वरः सार्वभौमः। पार्थिवः। षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये। अन्यथा संयोगोत्पाताविव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत।
index: 5.1.42 sutra: तस्येश्वरः
index: 5.1.42 sutra: तस्येश्वरः
सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥
index: 5.1.42 sutra: तस्येश्वरः
'ईश्वरः' इत्युक्ते स्वामी । षष्ठीसमर्थात् 'सर्वभूमि' शब्दात् 'पृथिवी'शब्दात् च 'ईश्वरः' अस्मिन् अर्थे क्रमशः अण् तथा अञ्-प्रत्ययौ भवतः । यथा -
सर्वभूमेः ईश्वरः सः = सर्वभूमि + अण् → सार्वभौमः । सर्वभूमेः यः राजा वा सः सार्वभौमः राजा । अत्र अनुशतिकादीनां च 7.3.20 इति उभयपदवृद्धिः भवति ।
पृथिव्याः ईश्वरः सः = पृथिवी + अण् → पार्थिव ।
ज्ञातव्यम् -
वस्तुतः अत्र तस्य निमित्तं संयोगोत्पातौ 5.1.38 इत्यस्मात् 'तस्य' इति अनुवर्तते । परन्तु अस्मिन् सूत्रे पुनः 'तस्य' इति स्वीकृतमस्ति । अयं पुनर्ग्रहणम् 'अर्थभेदम्' दर्शयति । इत्युक्ते, यद्यपि पूर्वसूत्रात् 'सर्वभूमि' तथा 'पृथिवी' एतयोः अनुवृत्तिः क्रियते, तथापि 'तस्येश्वरः' तथा 'तस्य निमित्तं संयोगोत्पातौ' एतौ द्वौ भिन्नौ अर्थौ स्तः , समानौ न; एतत् दर्शयितुमत्र 'तस्य' इत्यस्य ग्रहणं कृतमस्ति । यदि एतत् न क्रियते चेत् 'सर्वभूमेः निमित्तः यः ईश्वरः' इति असमीचिनः अर्थः जायेत । तत् तथा मा भूत् अतएव आचार्यः अत्र 'तस्य' इत्यस्य पुनर्ग्रहणं करोति ।
अण्-प्रत्ययेन तथा च अञ्-प्रत्ययेन समानमेव रूपं जायते, केवलं स्वरयोर्मध्ये भेदः अस्ति । अञ्-प्रत्ययः ञित् अस्ति, अतः अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः भवति । परन्तु णित्-प्रत्ययान्तशब्दानामादिस्वरः सामान्यतः अनुदात्तः जायते ।
index: 5.1.42 sutra: तस्येश्वरः
तस्येश्वरः - तस्येआरः ।