पद् यत्यतदर्थे

6-3-53 पद् यति अतदर्थे उत्तरपदे पादस्य

Kashika

Up

index: 6.3.53 sutra: पद् यत्यतदर्थे


यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थे इति किम्? पादार्थमुदकं पाद्यम्। पद्भाव इके चरतावुपसङ्ख्यानम्। पादभ्यां चरति पदिकः। पर्पादिभ्यः ष्ठन् 4.4.10 इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणम् इह इष्यत्, तेन पणपादमाषशतद् यत् 5.1.34 इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्।

Siddhanta Kaumudi

Up

index: 6.3.53 sutra: पद् यत्यतदर्थे


पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च <{SK1093}> इति यत् ।<!इके चरतावुपसंख्यानम् !> (वार्तिकम्) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥

Balamanorama

Up

index: 6.3.53 sutra: पद् यत्यतदर्थे


पद् यत्यतदर्थे - पद्यत्य । पद — यति — अतदर्थे इति च्छेदः । पद्या इति । विध्यत्यधनुषेति यत्प्रत्ययः । पाद्यमिति ।पादार्घाभ्यां चे॑ति तादर्थ्ये यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः ।

Padamanjari

Up

index: 6.3.53 sutra: पद् यत्यतदर्थे


इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्तिकादर्शनात्पर्पादिषु पादः पच्चेति पठितम् । शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवत इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो एविहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ॥