4-4-55 शिल्पम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य
index: 4.4.55 sutra: शिल्पम्
'तदस्य शिल्पम्' (इति) समर्थानां प्रथमात् परः ठक् तद्धितप्रत्ययः
index: 4.4.55 sutra: शिल्पम्
'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।
index: 4.4.55 sutra: शिल्पम्
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति।
index: 4.4.55 sutra: शिल्पम्
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
index: 4.4.55 sutra: शिल्पम्
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥
index: 4.4.55 sutra: शिल्पम्
'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् 'यस्मिन् प्राविण्यम् विद्यते' तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा -
मृदङ्गवादनं शिल्पमस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः ।
वीणावादनं शिल्पमस्य सः = वीणा + ठक् → वैणिकः ।
पणववादनं शिल्पमस्य सः = पणव + ठक् → पाणविकः ।
ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु 'वादनम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - 'मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।' इत्युक्ते अत्र 'मृदङ्ग'शब्देन 'मृदङ्गवादनम्' इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।
index: 4.4.55 sutra: शिल्पम्
शिल्पम् - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु 'मार्दङ्गिक' इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।
index: 4.4.55 sutra: शिल्पम्
कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह - मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥