4-4-25 मुद्गात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन संसृष्टे
index: 4.4.25 sutra: मुद्गादण्
'तेन संसृष्टे' इति मुद्गात् अण्
index: 4.4.25 sutra: मुद्गादण्
'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् मुद्गशब्दात् अण्-प्रत्ययः भवति ।
index: 4.4.25 sutra: मुद्गादण्
मुद्गशब्दादण् प्रत्ययो भवति संसृष्टे इत्येतस्मिन् विषये। ठकोऽपवादः। मौद्ग ओदनः। मौद्गी यवागूः।
index: 4.4.25 sutra: मुद्गादण्
मौद्ग ओदनः ॥
index: 4.4.25 sutra: मुद्गादण्
'संसृष्टम्' इत्युक्ते एकीकृतम् । यत्र एकीकरणस्य साधनम् 'मुद्गाः' सन्ति, तत्र एकीकृतस्य पदार्थस्य निर्देशं कर्तुम् 'मुद्ग'शब्दात् अण्-प्रत्ययः क्रियते । यथा - मुद्गैः संसृष्टः मौद्गः ओदनः ।
प्रक्रिया -
मुद्ग + अण्
→ मौद्ग + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ मौद् ग् + अ [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ मौद्ग ।
ज्ञातव्यम् - स्त्रीत्वे विवक्षिते टिड्ढाण्.. 4.1.15 अनेन सूत्रेण अत्र ङीप्-प्रत्ययः विधीयते । यथा - मुद्गैः संसृष्टा 'मौद्गी' यवागूः ।
index: 4.4.25 sutra: मुद्गादण्
मुद्गादण् - मुद्गादण् ।तेन संसृष्टमित्यर्थे तृतीयान्ता॑दिति शेषः । मौद्ग ओदन इति । मुद्गैः संसृष्ट इत्यर्थः ।