4-4-15 हरति उत्सङ्गादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
'तेन हरति' (इति) उत्सङ्गादिभ्यः समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
'हरति' अस्मिन् अर्थे उत्सङ्गादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः ठक्-प्रत्ययः भवति ।
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
तेन इत्येव। उत्सङ्गादिभ्यस् तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर्देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः। उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः।
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
उत्सङ्गेन हरत्यौत्सङ्गिकः ॥
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
उत्सङ्गादिगणे पाठितेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति (= अन्यत्र नयति, हरणं करोति)' अस्मिन् अर्थे ठक् प्रत्ययः कर्तव्यः । यथा -
उत्सङ्गेन हरति सः
= उत्सङ्ग + ठक्
→ उत्सङ्ग + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ औत्सङ्ग + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ औत्सङ्ग् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ औत्सङ्गिक
उत्सङ्गादिगः अयम् -
उत्सङ्ग - उत्सङ्गेन हरति सः औत्सङ्गिकः ।
उडुप - उडुपेन हरति सः औडुपिकः ।
उत्पत - उत्पतेन हरति सः औत्पतिकः ।
पिटक - पिटकेन हरति सः पैटकिकः ।
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
हरत्युत्सङ्गादिभ्यः - हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः ।
index: 4.4.15 sutra: हरत्युत्सङ्गादिभ्यः
हरति उ नयति, उपादते वा ॥