4-4-14 आयुधात् छ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन जीवति ठन्
index: 4.4.14 sutra: आयुधाच्छ च
'तेन जीवति' (इति) आयुधात् छः ठन् च
index: 4.4.14 sutra: आयुधाच्छ च
'जीवति' अस्मिन् अर्थे तृतीयासमर्थात् 'आयुध'शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।
index: 4.4.14 sutra: आयुधाच्छ च
आयुधशब्दात् छ प्रत्ययो भवति, चकाराट् ठंश्च, जीवति इत्येतस्मिन् विषये। आयुधेन जीर्वात आयुधीयः, आयुधिकः।
index: 4.4.14 sutra: आयुधाच्छ च
चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥
index: 4.4.14 sutra: आयुधाच्छ च
आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा -
= आयुध + ठन्
→ आयुध + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ आयुध् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ आयुधिक
= आयुध + छ
→ आयुध + ईय [आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इत्यनेन छकारस्य ईय्-आदेशः]
→ आयुध् + ईय [यस्येति च 6.4.148 इति अकारलोपः]
→ आयुधीय
index: 4.4.14 sutra: आयुधाच्छ च
आयुधाच्छ च - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः ।
index: 4.4.14 sutra: आयुधाच्छ च
आयुध्यतेऽनेनेति आयुधम्,'घञर्थे कविधानम्' इति कप्रत्ययः ॥