स्रोतसो विभाषा ड्यड्ड्यौ

4-4-113 स्रोतसः विभाषा ड्यड्ड्यौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


'तत्र भवे' (इति) स्रोतसः छन्दसि संज्ञायाम् ड्यत् ड्यौ यत् विभाषा

Neelesh Sanskrit Brief

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् स्रोतस्-शब्दात् वेदेषु संज्ञायाः विषये विकल्पेन ड्यत्, ड्य प्रत्ययौ कृतौ दृश्येते । पक्षे यत्-प्रत्ययः अपि भवति ।

Kashika

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


स्रोतःशब्दाद् विभाषा ड्यत् द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये। यतोऽपवादः। पक्षे सोऽपि भवति। स्रोतसि भवः स्रोत्यः। स्रोतस्यः। ड्यड्ड्ययोः स्वरे विशेषः।

Siddhanta Kaumudi

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


'स्रोतस्' इत्युक्ते प्रवाहः । अस्मात् शब्दात् सप्तमीसमर्थात् 'भवः' अस्मिन् अर्थे वेदेषु ड्यत्, ड्य, तथा यत् प्रत्ययाः कृताः दृश्यन्ते । उदाहरणानि एतानि -

  1. स्रोतस् + ड्यत्

→ स्रोतस् + य [इत्संज्ञालोपः]

→ स्रोत् + य [टेः 6.4.143 इति डित्-प्रत्यये परे टिलोपः]

→ स्रोत्य

  1. स्रोतस् + ड्य

→ स्रोतस् + य [इत्संज्ञालोपः]

→ स्रोत् + य [टेः 6.4.143 इति डित्-प्रत्यये परे टिलोपः]

→ स्रोत्य

ज्ञातव्यम् - 'ड्यत्' तथा 'ड्य' - द्वयोः अपि प्रयोगेण रूपम् समानमेव जायते, परन्तु तत्र स्वरभेदः दृश्यते । 'ड्यत्' प्रत्ययस्य यकारोत्तरः अकारः तित्स्वरितम् 6.1.185 इत्यनेन स्वरितः अस्ति, तथा च 'ड्य' प्रत्ययस्य यकारोत्तरः अकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तत्वं प्राप्नोति ।

वेदेषु प्रयोगः - ऋग्वेदे 10.104.8 इत्यत्र - न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ।

अत्र 'स्रो॒त्य' इत्यत्र यकारोत्तरः अकारः उदात्तः अस्ति, अतः इदम् 'ड्य'प्रत्ययस्य उदाहरणम् ।

  1. स्रोतस् + यत्

→ स्रोतस् + य [इत्संज्ञालोपः]

→ स्रोतस्य

वेदेषु प्रयोगः - अथर्ववेदे 19.2 इत्यत्र - अपामह दिव्यानामपां स्रोतस्यानाम् ।

Padamanjari

Up

index: 4.4.113 sutra: स्रोतसो विभाषा ड्यड्ड्यौ


'स्रुहीभ्यां तुट् च' इत्यसुन् । स्रेतःउनदीप्रवाहः ॥