4-4-112 वेशन्तहिमवद्भ्याम् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
'तत्र भवे' (इति) छन्दसि संज्ञायाम् वेशन्तहिमवद्भ्यामण्
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
सप्तमीसमर्थात् 'वेशन्त'शब्दात् तथा 'हिमवत्'शब्दात् वेदेषु संज्ञायाः विषये 'भवः' अस्मिन् अर्थे अण्-प्रत्ययः कृतः दृश्यते ।
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
वेशन्तशब्दाद् धिमवच्छशब्दाच् च अण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतोऽपवादः वैशन्तीभ्यः स्वाहा। हैमवतीभ्यः स्वाहा।
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
'वेशन्त' इत्युक्ते सरः । 'हिमवत्' इत्युक्ते हिमालयः । एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'अण्' प्रत्ययः कृतः दृश्यते ।
= वेशन्त + अण्
→ वैशन्त + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ वैशन्त् + अ [यस्येति च 6.4.148 इतो अकारलोपः]
→ वैशन्त
यथा - तैत्तिरीयसंहिता 7.4.13 इत्यत्र - वैशन्तीभ्यः स्वाहा, पल्वल्याभ्यः स्वाहा, वर्ष्याभ्यः स्वाहा ।
= हिमवत् + अण्
→ हैमवत् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ हैमवत
ज्ञातव्यम् - 'तत्र भवः' अस्मिन् अर्थे छन्दसि भवे छन्दसि4.4.110 इत्यनेन यत्-प्रत्यये प्राप्ते वेशन्तशब्दस्य विषये हिमवत्-शब्दस्य विषये च तं बाधित्वा अनेन सूत्रेण अण्-प्रत्ययविधानम् क्रियते ।
index: 4.4.112 sutra: वेशन्तहिमवद्भ्यामण्
वेशन्तः उ पल्वलम्,'विशेर्झ च' , तत्र भव आपः वैशान्त्यः ॥